________________
प्रमापनास्त्र तत्र खलु-तेषां मध्ये ये ते संमूच्छिमा जलचरपञ्चन्द्रियतिर्यग्योनिका भवन्ति 'ते सव्वे नपुंसगा'-ते सर्वेऽपि नपुंसका अवगन्तव्याः, संमूच्छिमभावस्य नपुंसकत्व व्याप्यखाम्, नपुंसकत्वं विना तत्सत्ताऽनुपपत्तेः, 'तत्थ णं जे ते गम्भवक्कंतिया'-तत्र खलु-तेषां मध्ये ये ते गर्भव्युत्क्रान्तिका भवन्ति 'ते तिविहा पण्णत्ता' ते त्रिविधाः प्रज्ञप्ताः 'तं जहा'-तद्यथा-'इत्थी, पुरिसा, नपुंसगा' स्त्रियः१, पुरुषाः२, नपुंसकाच३, 'एएसिणं' एतेषां खलु 'एवमाझ्याणं-एवमादिकानाम्उपर्युक्तप्रकारादीनाम् ‘जलयरपंचिंदियतिरिक्खजोणियाणं' जलचरपञ्चेन्द्रियतिर्यग्योनिकानाम् ‘पज्जत्तापज्जत्ताणं'-पर्याप्तापर्याप्तकानाम्, 'अद्धतेरसजाइकुलकोडि जोणिप्पमुहसयसहस्सा भवंतीति मक्खाय'-अत्रयोदश जातिकुलकोटियोनि-प्रमुखशतसहस्राणि-सार्द्धद्वादश जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवहाणि योनिशतसहस्राणि-साई द्वादशलक्षाः जातिकुलकोटयो भवन्तीत्याख्यातम्, तीर्थकृद्भिरितिशेपः, प्रकृतमुपसंहरन्नाह-'से तं जलयरपंचिंदियतिरिक्खजोणिया' ते एते-उपदशिताः जलचरपञ्चेन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः सू०३१॥
मूलम्-से किं तं थलयर पंचिंदियतिरिक्खजोणिया ? थल. यरपंचिंदियतिरिवखजोणिया दुविहा पण्णता, तं जहा-चउप्पय सक होते हैं, क्योंकि संमूर्छिम सब नपुंसक ही होते हैं । नपुंसकत्व के विनासंमूर्छिम की सत्ता नहीं है । इन जीवों में जो गर्भज हैं, वे तीनों प्रकार के होते हैं-स्त्री, पुरुष और नपुंसक। इन पर्याप्त और अपर्याप्त सभी जलचर पंचेन्द्रिय तिर्थचों के साढे बारह लाख कुलकोटियों के योनिप्रवाह हैं-साढे बारह लाख योनियां हैं, ऐसा तीर्थकर भगवन्तों ने कहा है । अव उपसंहार करते हैं-यह जलचर पंचेन्द्रिय तिर्यग्योनिकों की प्रज्ञापना हुई ॥३१॥
शब्दार्थ-(से किं तं थलयर पंचिंदियतिरिक्खजोणिया?) स्थलचर સક હોય છે. કેમકે સ મૂછિમ બધાજ નપુસક હોય છે. નપુંસકત્વ સિવાય સમૃઈિમની સત્તા નથી હોતી.
આ છોમા જે ગર્ભજ છે તેને ત્રણ પ્રકારના હોય છે સ્ત્રી, પુરૂષ અને નપુસક આ પર્યાપ્ત અને અપર્યાપ્ત બધા જલચર પચેન્દ્રિય તિર્યચેના સાડા બાર લાખ કુલ કેટીની નિપ્રવાહ છે. સાડા બાર લાખ યોનિયા છે. એમ તીર્થકર ભગવાને કહ્યું છે.
હવે ઉપસ હાર કરતા કહે છે-આ જલચર પંચેન્દ્રિય તિર્યોનીકેની પ્રરૂપણ થઈ. પ સૂ. ૩૧
साथ-(से किं थलयरपंचिंदियतिरिक्खजोणिया ?) स्थसय२ पयन्द्रिय