________________
प्रशापनास्त्रे -९ पझ१० कुमुदं११ नलिनं १२ शुभगं१३ सौंगन्धिकं१४ पुण्डरीकं १५ महापुण्डरीकं१६ शतपत्रं१७ सहलपत्रं१८ कल्हारं१९ कोकनदर२० अरविन्दं२१ तामरसं २२ भिसं२३ मिसमृणालं२४ पुष्करं२५ पुष्करास्तिभुकम्२६। ये चान्ये तथा प्रकाराः । ते एते जलरुहाः ॥११॥
टीका-अथ जलरुहप्रकारान् प्ररूपयितुमाह-'से कि तं जलरुहा ?' 'से' अथ "कि तं' के ते, कतिविधा इत्यर्थः, जलरुहाः प्रज्ञप्ताः ? भगवानाह-'जलरुहा "अणेगविहा पण्णत्ता' जलरुहाः-जले रोहन्ति-उद्भवन्ति इति जलरुहाः-जलोद्भवाः
अनेकविधाः नानाप्रकारकाः प्रज्ञप्ताः, तानेवाह-'तं जहा-उदए अवए पणए सेवाले, 'कलंयुया, हढे कसेरुया कच्छभाणी उप्पले पउमे कुमुदे णलिणे सुभग सुगंधिए 'पोंडरीयए, महापुंडरीयए सयपत्ते राहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिभूए' तद्यथा-'उदए'-उदकम्, इदं जलरुहपदेन व्यपदिश्यते तस्यापि जलाशये उद्भावात्, 'अवये'-अवकं जलोद्भवं तृणवस्तुविशेषरूपं वर्तते तदपि जलोद्भवात् जलरुहपदेन व्यपदिश्यते, 'पणए' पनकम्-इदमपि पानीयोद्भवं तृणवस्तुविशेषरूपं जलोद्भवात् जलरुहपदेन व्यव(महापुंडरीए) महापुण्डरीक, (सयपत्ते) शतपत्र (सहस्सपत्ते) सहस्रपत्र, (कल्हारे) कल्हार (कोकणदे) कोकनद, (अरविंदे) अरविन्द, (तामरसे) 'तामरस कमल, (भिले) भिस (भिसमुणाले) भिसमृणाल, (पोक्खले)
पुष्कर, (पोक्खलस्थिभूए) पुष्करास्तिमुक (जे) यावन्ने (तहप्पगारा) • इसी प्रकार के जो आन्य हैं। (से तं जलरुहा) यह जलरुह की प्ररूपणा
की गई है। {, टीकार्थ--अब जलरुह की प्ररूपणा प्रारंभ करते हैं । प्रश्न किया
गया कि जलरुह वनस्पतियां कितने प्रकार की हैं ? भगवान ने उत्तर दिया-जलरुह वनस्पतियां अनेक प्रकार की हैं। वे इस प्रकार हैं-उद्क (सहस्सपत्ते) सहसपत्र (कल्हारे) ४६४१२ (कोकणदे) ६ (अरविदे) मपि (तामरसे) तामस ४भण, (भिसे) ०ीस (भिसमुणाले) मीसभृास (पोक्खरे) पु.४२ (पोक्खलत्थिभूए) ४२॥स्तिसुत (जे यावन्ने तहप्पगारा) सेवी तना मीत छ (से तं जलरुहा) २ ११३७नी ५३५। .
ટીકાર્થ-હવે જલ રૂહની પ્રરૂપણાને પ્રારંભ કરે છે–
પ્રશ્ન પૂછાયે કે જલરહ વનસ્પતિ કેટલા પ્રકારની છે? શ્રીભગવાન ઉત્તર આપે છે-જલરૂહ વનસ્પતિ અનેક પ્રકારની છે તે આ પ્રકારે છે-ઉદક નામની વનસ્પતિ જલરૂહ છે અર્થાત્ પાણીમાં પેદા થાય છે. અવક નામની વનસ્પતિ જલરૂહ છે કેમકે પાણીમાં ઉત્પન્ન થાય છે અને ઘાસ રૂપે