________________
३०८
प्रज्ञापनासूत्रे
उद्दन्तुरा वा 'पदीसए' प्रदृश्यते - प्रकर्षेण स्पष्टरूपतया लक्ष्यते, 'परीत्तजीवा'परीतजीवा - प्रत्येकशरीर जीवात्मिका 'तया' त्वचा 'सा उ' - सा तु ज्ञातव्या, 'जे यावन्ने तहाविहा' या अपि चान्या भग्नाः, तथाविधाः - तथाप्रकाराः - अधिकृत सहीरभग्नत्वचासदृव्यस्त्वचा भवन्ति ता अपि प्रत्येकशरीरजीवात्मिका मन्तव्याः, 'जस्स सालस्स भग्गस्स, हीरो भंगे पदीसए । परीत्तजीवे उसे साले, जे यावन्ने तहाविहा ||६६' 'जस्स' - यस्य, सालस्स' - लघुशाखारूपस्य शाखस्य 'भग्गस्स' भग्नस्य सतः 'भंगे' भगप्रदेशे 'हीरो' विपमच्छेदः, उदन्तुरो वा ' पदीसर' प्रदृश्यते - प्रकर्षेण स्पष्टरूपतया लक्ष्यते ' से साले' स शाखः 'परित्तजीवे उ' - प्रत्येकशरीरजीवात्मको ज्ञातव्यः, 'जे यावन्ने तहाविहा' येsपि चान्ये भग्नाः, तथाविधाः - तथाप्रकाराः, अधिकृत सहीरभग्नशाख सदृशाः शाखाः भवन्ति तेऽपि प्रत्येकशरीरजीवात्मका मन्तव्याः, ' जस्स पवा लस्स, हीरो भंगे पदीसए । परीत्त जीवे पवाले उ' जे यावन्ने तहाविद्वा ॥६७॥' 'जस्स’-यस्य 'पवाय्स्त' प्रवालस्य नूतनपल्लवस्य 'भग्गस्त'- भग्नस्य सतः 'भंगे' भङ्गप्रदेशे 'हीरो' - विपमच्छेदः, उद्दन्तुरो वा 'पदीसए' प्रदृश्यते - प्रकर्षेण स्पष्टरूपतया लक्ष्यते 'पवाले उ' स प्रवालस्तु नूतनपल्लवः, 'परीतजीवः प्रत्येक चाहिये । अन्य जो भी शाखा इसी प्रकार की हो, उसे भी प्रत्येक शरीर ही समझना चाहिए ।
जिस प्रवाल (कोपल) को तोडने पर टूटी हुई जगह पर हीर दिखाई दे उसे प्रत्येक जीव समझना चाहिए और अन्य जो कोंपले ऐसी ही हों उन्हें भी प्रत्येक शरीर ही समझना चाहिए ।
जिस पत्ते के टूटने पर टूटे हुए प्रदेश में हीर अर्थात् विषम छेद दिखाई दे अर्थात् वह समभाग में न टूटे, उसे प्रत्येक जीव समझना चाहिए । अन्य पत्ते भी जो इसी प्रकार के हों उन्हें भी प्रत्येक शरीर ही समझना चाहिए ।
જે કાઈ ડાળેા આવી જાતની હાય, તેઓને પણ પ્રત્યેક શરીર જ સમજવાની છે. જે પ્રવાલ–કુ પળને તેાડવાથી ટુટેલી જગ્યાએ હીર દેખાઈ આવે તેને પ્રત્યેક જીવ સમજવા જોઇએ અને ખીજી જે કાઈ કુ પળ આવીજ જાતના હાય તેઓને પણ પ્રત્યેક શરીરજ સમજવી જોઇએ.
જે પાદડાંના ટુટવાથી ટુટેલા પ્રદેશમા હીર અર્થાત્ વિષમ છેદ્ય દેખાય અર્થાત્ એ સમાન ભાગે ન ટુટે તેને પ્રત્યેક જીવ સમજવા જોઈએ ખીજા પાન પણ જેએ આવા પ્રકારના હેાય તેને પણ પ્રત્યેક શરીર જ સમજ વાના છે.