________________
'प्रमेयबोधिनी टीका प्र. पद-१ सु.२८ समेदपञ्चेन्द्रियजीवनिरूपणम् ३५९ - सहस्राणि, जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवहाणि योनिशतसहस्राणि
भवन्ति सर्वसंख्यया नवलक्ष जाति कुल कोटिलक्षा-भवन्तीति भावः, इत्याख्यातं तीर्थकृभिः , प्रकृतमुपसंहरन्नाह-'से तं चउरिदियसंसारसमावन्नजीवपण्णवणां' -सा एषा-उपर्युका चतुरिन्द्रियं संसारसमापनजीवप्रज्ञापना प्रेज्ञप्ता ॥सू०२७॥ ... मूलम्-से किं तं पंचिंदियसंसारसमावन्नजीवपण्णवणा? पंचिंदिय संसारसमावन्नजीवपण्णवणा चउठिवहा पपणत्ता, तं जहा-नेरईय' पंचिंदियसंसारसमावन्न जीवपणवणा', तिरि
खजोणियपंचिंदियसंसारसमावन्नजीवएपणवणा२, भणुस्सपंचिंदियसंसारसमावन्नजीवपणवणा ३, देवपंचिंदियसंसार
समावन्नजीवपण्णवणा४ ॥सू० २८॥ .. छाया-अथ का सा पञ्चेन्द्रियसंसारसमापनजीवप्रज्ञापना ? पञ्चेन्द्रियसंसार समापनजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता तद्यथा-नैरयिक पञ्चन्द्रियसंसारसमापनजीवप्रज्ञापना१, तिर्यग्योनिक पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना२, मनुष्य पञ्चेन्द्रिय संसारसमापन्नजीवप्रज्ञापना३, देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना४॥सू०२८॥
जाति कुलकोटि योनि प्रमुख हैं, ऐसा तीर्थंकरों ने कहा है कि यह 'चौइन्द्रिय संसारसमापन्न जीवों की प्रज्ञापना हुई ॥२७॥
शब्दार्थ-(से किं तं पंचिंदियसंसारसमापन्नजीवपण्णवणा ?) पंचेन्द्रिय संसारसमापन्न जीवों की प्रज्ञापना क्या है ? (चउविहा पण्णत्ता) चार प्रकार की कही है (तं जहा) वह इस प्रकार (नेरइयपंचिंदिय संसारसमावन्न जीवपण्णवणा) नैरयिक संसारसमापन्न पंचेन्द्रिय जीवों की प्रज्ञापना (तिरिक्खजोणिय०) तिर्यंच पंचेन्द्रियों की प्रज्ञापना બધા સંમૂચ્છિમો નપુસક હોય છે તે પહેલા બતાલી દેવાયેલું છે. તે
આ ચતુરિન્દ્રિય સ ક્ષેપથી બે પ્રકારના છે–પયત અને અપર્યાપ્ત અધેિક આદિ આ પર્યાપ્ત અને અપર્યાપ્ત ચતુરિન્દ્રિય જીનીં નવ લાખ જાતિ કુલ કેટિ એનિ પ્રમુખ છે, એવું તીર્થ કરે કહ્યું છે. આ ચતુરિન્દ્રિય સંસાર સમાપન્ન જીની પ્રરૂપણ થઈ છે સૂ. ૨૭ છે
शहाथ-(से किं तं पंचिंदियसंसार समापन्नजीवपण्णवणा) येन्द्रिय ससा२ सभापन्न वानी प्रज्ञापन शु छ ? (पंचिंदियसंसारसमापन्नजीव पण्णवणा) येन्द्रिय ससा२ समापन्न नी प्रज्ञापन (चउबिहा पण्णत्ता) यार
२नी ४ी छे (तं जहा) ते मा प्रारे (नरइयपंचिंदियसंसरिसमावन्न जीवपणवणा) नैथि: ससार समापन येन्द्रिय संवानी प्रज्ञापना (तिरिक्ख