________________
प्रमेयबोधिनी टीका प्र. पद १ सू.२५ समेदद्वीन्द्रियजीवनिरूपणम् ०३४९ शङ्खा एव लघुभूताः, शङ्खनका उच्यन्ते, 'घुल्ला'-घुल्लाः-घुल्लिकाः 'घोघरी' इति. प्रसिद्धाः 'खुल्ला'-लघवः शङ्खा:-सामुद्रशहाकाराः, 'गुलया'-गुडजाः, 'खंधा'-स्कन्धाः, 'वराडा'-वराटा:-कपर्दकाः, 'कौडी' इति भाषाप्रसिद्धाः, . 'सोत्तिया'-सौत्रिकाः 'मुत्तिया'-मूत्रिकाः, 'कलयावासा'-कलुकावासाः, एग.. ओवत्ता'-एकतो वृत्ताः-एकभागे गोलाकाराः, 'दुहओ वत्ता' द्विधातो वृत्ताःउभयभागे गोलाकाराः 'नंदियावत्ता'-नन्दिकावर्ताः, 'सबुक्का'-शम्बूकाः, 'डोला' इति भाषाप्रसिद्धाः, 'माइवाहा'-मातृवाहाः 'सिप्पिसंपुडा'-शुक्तिसम्पुटाः, संपुटाकाराः शुक्तयः, 'चंदणा'-चन्दनका:-अक्षाः, 'समुद्दलिक्खा' समुद्रलिक्षाः, एते. च यथासम्भवं प्रतिपत्तव्याः, 'जे यावन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकाराः एवं विधाः-मृतकशवदेहोत्पन्न कृम्यादयस्ते सर्वेऽपि द्वीन्द्रियाः प्रतिपत्त- व्याः, 'सव्वे ते समुच्छिमा'-सवे ते-पूर्वोक्ताः, संमूच्छिमाः 'नपुंसगा'-नपुंसका भवन्ति, समुच्छिमानामवश्यं नपुंसकत्वात् 'नारक संमूच्छिमा नपुंसका' इति ते समासओ दुविहा पण्णत्ता'-ते द्वीन्द्रियाः, समासतः-संक्षेपेण द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः-उक्ताः, 'तं जहा'-तद्यथा-'पज्जतगा य अपज्जत्तगा. य-पर्यायुष्क, शंख शंखनी, घुल्ला (घोंघरी), खुल्ला (छोटे शंख-समुद्री शंख : के आकार के),,गुटज, स्कंध, कौडी, सौत्रिक, भूत्रिक, कलुकावास, , एकतोवृत्त (एक ओर से गोल जन्तु), नन्दिकावर्त्त, शम्बूक-डोका के
नाम से प्रसिद्ध,.मातृवाह, शुक्तिसम्पुट आर्थात् संपुटाकार सीप, -चन्दनक (अक्ष) और समुद्रलिक्षा। इन सब द्वीन्द्रिय जीवों को जिस प्रकार संभव हो, समझ लेना चाहिए । इनके अतिरिक्त भी मृतकदेह -आदि में उत्पन्न होने वाले कीडे आदि बीन्द्रिय होते हैं।
। ये सभी द्वीद्रिय सम्मूच्छिम होते हैं, नपुंसक होते हैं, क्योंकि -सब सम्मूछिम जीव नपुंसक ही होते हैं।
द्वीन्द्रिय जीव संक्षेप से दो प्रकार के कहे हैं-पर्याप्तक और अपમૂત્રક, કુલુકા, વાંસ એકવૃત્ત (એક બાજુથી ગેળ જતુ) દ્વિધાવૃત્ત બને • माथी सन्तु) ard, शम्भू, भाला, शुत, संपुट' (मर्थात्
संपुट।४।२ छी५) यन्न, भने समुद्रसिक्षा .. આ બધા કન્દ્રિય જીને જે રીતે સંભવ થાય તે સમજી લેવા જોઈએ
તદુપરાન્ત મરેલા શરીર વિગેરેમાં ઉત્પન્ન થનારા કીડા વિગેરે દ્વીન્દ્રિય હોય છે. - આ બધા કન્દ્રિય સમૂચ્છિમ હેાય છે, નપુસંક હોય છે, કેમકે બધા , જ સંમૂછિમ જીવ નપુંસકજ હોય છે, ,, દ્વીન્દ્રિય જીવ સ ક્ષેપથી બે પ્રકારના કહ્યા છે-પર્યાપ્તક અને અપર્યાસિક