________________
प्रमेयबोधिनी टोका प्र. पद १ सू.२२ भङ्गप्रकारेण अनन्तजीवादि निर्देशः ३२१कंदे'-पद्मिनीकन्दः, उत्पलिनीकन्दः, 'अंतरकंदे' अन्तरकन्दः-जलजवनस्पति विशेषकन्दः, 'तहेव'-तथैव 'झिल्लीय' झिल्लिका च-वनस्पतिविशेषरूपा, 'एए'एते सर्वेऽपि 'अणंतजीवा'-अनन्तजीवा भवन्ति, नवर-विशेषस्तु 'एगो जोवें विसमुणाले' पद्मिनी प्रभृतीनां विसे नाले-मृणाले च एको जीवो भवति, एकजीवात्मके विसमृणाले भवतः, इति भावः । ____ 'पलंडूल्हसुणकंदे य कंदली य कुसुंबए। एए परित्तजीवा, जे यावन्ने तहाविहा' ॥८५॥, 'पलंड्रल्हसुणकंदे य'-पलाण्डुकन्दः, लसुनकन्दश्च, 'कंदली - य'-कन्दलीकन्दश्च वनस्पतिविशेषः, 'कुसुंबए' कुस्तुम्बुकोऽपि वनस्पतिविशेप एव, 'एए' एते सर्वेऽपि 'परित्तजीवा' परीतजीवाः-प्रत्येकशरीरजीवात्मको भवन्ति, इति विजेयम् 'जे यावन्ने तहाविहा'-येऽपि चान्ये एवं प्रकारा अनन्तजीवात्मकलक्षणरहिता भवन्ति तेऽपि तथा विधा:-प्रत्येकगरीरजीवात्मका अवसेयाः, 'पउमुप्पलनलिणाणं, सुभग सोगंधियाण य । अरविंदकुंकणागं, सयपत्त सहस्सपत्ताणं' ॥८६॥ विटं बाहिरवत्ता य, कम्निया चेव एगजीवस्त । अभितरगा ऐसा कहा गया है । इसके अतिरिक्त जो अन्य पुष्प थूअर के पुष्प के समान हो, उन्हें भी अनन्तजीव ही समझना चाहिए।
पद्मिनीकन्द, उत्पलिनीकन्द, अंतरकंद (जलज वनस्पति विशेष . रूप कन्द) और झिल्लिका नामक वनस्पति, ये सब अनन्तजीव होते हैं। विशेषता यह है कि पद्मिनी कंद आदि के विस एवं कृणाल में एक जीव होता है।
पलाण्डुकन्द, लहसुनकन्द, कन्दलीकन्द नामक वनस्पति और कुस्तुम्बुक नामक वनस्पति, ये सब प्रत्येक जीवात्मक होते हैं । इसी प्रकार के जो अन्य हों अर्थात् जिनमें अनन्तजीव के लक्षण न पाये जाएं, उन सबको प्रत्येक शीरजीवात्मक समझना चाहिए। સિવાયના જે બીજા પુપ શૂઅરના પુષ્પના સમાન હોય તેઓને પણ અનન્ત જીવજ સમજી લેવાં જોઈએ.”
પતિની કન્દ, ઉત્પલિની કન્દ, અંતર કદ. જલજ વનસ્પતિવિશેષ રૂપ કંદ, અને ઝિલિકા નામ વનસ્પતિ એ બધા અનન્ત જીવ હેાય છે વિશેષતા તે એ છે કે પતિની કંદ આદિમા બિસ અને મૃણાલમાં એક જીવ હોય છે.
પલાંડુ (ડુંગળી) કન્ટ, લસણ કન્દ, કન્દલી કન્દ, નામની વનસ્પતિ અને કુતુમ્બક નામક વનસ્પતિ એ બધા પ્રત્યેક જીવાત્મક હોય છે. એવી જાતના જે બીજા હાય અર્થાત્ કે જેમાં અનન્ત જીવના લક્ષણ ન મળતા હોય એ બધાને પ્રત્યેક શરીર જીવાત્મક સમજવાં જોઈએ.
प्र० ४१ ।