________________
प्रमेयबोधिनी टीका प्र. पद १ सू.२४ साधारणजीवलक्षणनिरूपणम् ३३५ 'साहारणमाणुपाण गहणं च । साहारणजीवाणं साहारणलक्खणं एयं' ॥१७॥ सर्वोषामपि एकशरीराश्रितानां जीवानाजुक्तप्रकारेण यत्-‘साहारण माहारो'-- साधारणम्-साधारणः, आहार:-आहारयोग्यपुद्गलोपादानम्, यच्च "साहारणमाणुपाण गहणं च'-साधारणम् आनप्राणग्रहणम् प्राणापानयोग्यपुद्गलोपादानम्, एतस्य उपलक्षणतया यौ साधारणौ उच्छ्रवासनिःश्वासौ च या च साधारणशरीरनिर्वृत्ति भवति 'एयं'-एतत् 'साहारणजीवाणं'-साधारणजीवानाम् 'साहारणलक्खणं'-साधारणं लक्षणं प्रतिपत्तव्यम्, अथ यथा एकस्मिन् निगोदशरीरे अनन्तानां जीवानां परिणामः प्रतीतिपथमवतरति तथा प्ररूपयितुमाह-'जह अयगोली धंतो जाओ तत्ततवणिज्जसंकासो। सव्वो अगणिपरिणओ निगोय-- जीवे तहा जाण' ॥९८॥ 'जह' यथा 'अयगोलो'-अयोगोलकः 'धंतो'-ध्मात सन् 'तत्ततवणिज्जसंकासो'-तप्ततपनीयसंकाशः-सतप्तसुवर्णसदृशः 'सव्वो'-सर्वः अशेषः 'अगणिपरिणओ'-अग्निपरिणतः 'जाओ' जातो भवति, "तहा-तथा 'जाण'-निगोदजीवान् जानीहि, निगोदरूपेऽपि एकैकस्मिन् शरीरे तच्छरीरास्मकतया अनन्तान् जीवान् परिणतान् अवेहीत्यर्थः, तथा सति-'एगस्स दोण्ह तिण्हव संखिज्जाणव न पासिउं सका । दीसंति सरीराई निगोयजीवाणणं___ एक शरीर में अश्रित साधारण जीवों का आहार भी साधारण ही होता है, प्राणापान के योग्य पुद्गलों का ग्रहण एवं श्वासोच्छवास भी साधारण ही होता है, यह साधारण जीवों का साधारण लक्षण समझना चाहिए। ___ एक निगोद शरीर में अनन्त जीवों का परिणमन लमझाने के लिए सूत्रकार उदाहरण देते हैं-अग्नि में खूब तपाया हुआ लोहे का गोला तप्त स्वर्ण के सदृश, सारा का सारा अग्निमय बन जाता है, उसी प्रकार निगोद जीवों को भी समझो। अर्थात् निगोद रूप एक शरीर में अनन्त जीवों का परिणमन होना समझ लेना चाहिए। इसी कारण
એક શરીરમાં આશ્રિત સાધારણ જીવને આહાર પણ સાધારણ જ હોય છે. પ્રાણપાનને પુદ્ગલેનું ગ્રહણ અને શ્વાસોચ્છવાસ પણ સાધારણ જ હોય છે. આ સાધારણ જીવનું સાધારણ લક્ષણ સમજવું જોઈએ.
એક નિગોદ શરીરમાં અનન્ત જેનું પરિણામને સમજાવવા માટે સૂત્રકાર ઉદાહરણ આપે છે–અગ્નિમાં ખૂબ તપેલે લેઢાને ગાળો તપાવેલ સોનાના સરખો, આખે આ અગ્નિમય બની જાય છે, એજ પ્રકારે નિગોદ જીવોને પણ સમજે. અર્થાત નિગદ રૂપ એક શરીરમા, અનન્ત જીવોનું પરિણમન થવું તે સમજી લેવું " नये. ४।२६-४, मे, न सध्यात अने, 'an ५४थी सध्यात निगाह