________________
३१०
प्रज्ञापनासूत्र चान्यनि भग्नानि; तथाविधानि-तथाप्रकाराणि अधिकृतसहीरभग्नफलसदृशानि फलानि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, 'जस्स वीयस्स भग्गस्स, हीरो मंगे पदीसए' परित्तजीवे उ से वीए, जे यावन्ने तहाविहा ॥७१॥' 'जस्स'-यस्य 'वीयस्स'-वीजस्य 'भग्गस्स'-भग्नस्य सतः, 'भंगे' भङ्गप्रदेशे 'हीरो' विषमच्छे इम्, उद्दन्तुरं वा 'पदीसए'-प्रदृश्यते-प्रकर्षण स्पष्टरूपतया लक्ष्यते 'से बीए' तद् वीजम् ‘परित्तजीवे उ'-परीतजीवन्तु-प्रत्येक जीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा' यान्यपि चान्यानि भग्नानि, तथाविधानि-तथाप्रकाराणि अधिकृतसहीरमग्नवीजसदृशानि वीजानि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि अवसेयानि । - अथ मूलादिगतानां वल्कलरूपाणामनन्तजीवत्वपरिज्ञानार्थ गाथा चतुष्टयेन लक्षणानि प्ररूपयितुमाह-'जस्स मूलस्स कट्ठाओ, छल्ली बहुलतरी भवे । अणंत जीवा उ सा छल्ली, जे यावन्ने तहाविहा' ॥७२॥ 'जम्स' यस्य 'मूलस्समलस्य, 'कटाओ' काष्ठात्-मध्यवर्तिसारात्, 'छच्ली'चल्कलरूपा-छाल पदवाच्या 'बहुलतरी' बहुलतरा 'भवे' भवति, 'सा छल्ली'-सा मूलवल्कलरूपाचाहिए । अन्य फल जो इसी प्रकार के हों उन्हें भी प्रत्येक जीव ही समझना चाहिए।
जिस बीज को तोडने पर टूटे हुए प्रदेश में हीर दिखाई दे अर्थात् विषम छेद दीख पडे, जो समभाग में न टूटे, उसे प्रत्येक जीव समझना चाहिए। अन्य बीज भी जो इसी तरह के हों उन्हें भी प्रत्येक जीव ही जानना चाहिए। ___ अब मूल आदि की जो छाल अनन्त जीव होती है, उस की पहचान कराने के लिए चार गाथाएँ कहते हैं।
जिस भूल के काष्ठ अर्थात् मध्यवर्ती सार भाग की अपेक्षा छाल अधिक मोटी हो, उस छाल को अनन्त जीव समझना चाहिए। और બીજા ફળ જે આવા પ્રકારના હોય તેઓને પણ પ્રત્યેક જીવજ સમજવાના છે.
જે બીજને તેડવાથી ટુટેલા પ્રદેશમાં હીર દેખાય અર્થાત્ વિષમ છેદ 'દેખાઈ આવે એટલે કે જે સમાન ભાગે ન તૂટે તેને પ્રત્યેક જીવ સમજવા જોઈએ બીજો બીજ કે જે આવા પ્રકારના હોય તેઓને પણ પ્રત્યેક જીવ જ જાણવાના છે.
હવે મૂળ વિગેરેની જે છાલમાં અનન્ત જીવ હોય છે તેને પરિચય કરવાને માટે ચાર ગાથાઓ કહે છે
જે મૂળનું કાષ્ઠ અર્થાત મધ્યવતી સાર ભાગની અપેક્ષાએ છાલ અધિક મોટી હોય તે છાલને અનન્ત જીવ સમજવી જોઈએ. અને આ જે છાલ અનન્ત