________________
प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः ३०९ शरीरजीवात्मको ज्ञातव्यः, 'जे यावन्ने तहाविहा' येऽपि चान्ये भग्नाः, तथाविधाः-तथाप्रकाराः अधिकृतसहीरभग्नप्रवालसदृशाः प्रवाला भवन्ति तेऽपि प्रत्येकशरीरजीवात्मकाः मन्तव्या इत्याशयः।। 'जस पत्तस्स भग्गस्स, हीरो भंगे पदीसए । परित्तजीवे उ से पत्ते, जे यावन्ने तहाविहा ॥६८॥' 'जस्स' यस्य 'पत्तस्स' पत्रस्य 'अग्गस्स' अग्नस्य सतः 'मंगे' सङ्गप्रदेशे 'हीरो'-विषमच्छेदम्, उदन्तुरं वा 'पदीसए' प्रदृश्यते प्रकण स्पष्टरूपतया लक्ष्यते 'से पत्ते तत् पत्रम् 'परित्तजीवे उ' परीतजीयन्तु-प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा'-यान्यपि चान्यानि भग्नानि, तथाविधानि-तथाप्रकाराणि अधिकृतसहीरभग्नपत्रसदृशानि पत्राणि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, 'जस्स फुप्फस्स भग्गस्त, हीरो संगे पदीसए । परित्तजोवे उ से पुप्फे, जे यावन्ने तहाविहा ॥६९।। 'जस्त'-यस्य 'पुस्त'-पुष्पस्य 'भग्गस्स' भग्नस्य सतः 'भंगे'-भङ्गप्रदेशे 'हीरो'-विषमच्छेदम्, उद्दन्तुरं वा, 'पदीसए' प्रदृश्यते-प्रकर्षेण स्पष्टतया लक्ष्यते 'से पुप्फे' तत् पुष्पम् 'परित्त जीवे उ'-परीतजीवन्तु-प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहा. विहा' यान्यपि चान्यानि भग्नानि, तथाविधानि-तथा प्रकाराणि-अधिकृतसहीर भग्नपुष्पसदृशानि पुष्पाणि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, 'जस्स फलस्स भग्गस्स, हीरो संगे पदीसए । परित्तजीवे फले से उ' जे यावन्ने तहाविहा' ॥७०॥ 'जस्स' यस्य 'फलस्स'-फलस्य 'भग्गरस' भग्नस्य सतः, भंगे' भङ्गप्रदेशे 'हीरो'-विषमच्छेद, उदन्तुरं वा 'पदीसए' प्रदृश्यतेप्रकर्षेण विस्पष्टरूपतया लक्ष्यते 'फले से उ' फलं तत्तु 'परित्तजीवे' परीत जीवं-प्रत्येकशरीरजीवात्मक विज्ञातव्यम् , 'जे यावन्ने तहाविहा' यान्यपि
जिस पुष्प के टूटने पर टूटे हुए प्रदेश में हीर अर्थात् विषम छेद दृष्टि गोचर हो अर्थात् जो समभाग में न टूटे, उसे प्रत्येक जीव सम. झना चाहिए । अन्य जो भी पत्ते इस प्रकार के हों उन्हें भी प्रत्येकशरीर ही समझना चाहिए।
जिस फल को तोडने से टूटे हुए प्रदेश में हीर अर्थात विषम छेट दिखाई दे अर्थात् जो समभाग में न टूटे, उसे प्रत्येक जीव समझना
- જે પુષ્પના ટુટવાથી ટુટેલા ભાગમાં હીર અર્થાત્ વિષમ છેદ જણાઈ આવે અર્થાત્ જે સમભાગમાં ન ટુટે તેને પ્રત્યેક જીવ સમજવા જોઈએ બીજા જે કઈ પુષ્પ આવી જાતના હોય તેઓને પણ પ્રત્યેક શરીરજ સમજવા જોઈએ
જે કુળને તેડવાથી ટુટેલા પ્રદેશમાં હીર અર્થાત્ વિષમ છેદ દેખાઈ આવે અર્થાત્ જે સમાન ભાગે ન ટુટે, તેને પ્રત્યેક જીવરૂપે સમજવા જોઈએ