________________
प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः ३०७. यावन्ने तहाविहा' ॥६३।। 'जस्स'-यस्य 'कंदस्स'-कन्दस्य 'भग्गस्स'-भग्नस्य सतः 'हीरो'-विपमच्छेदः, उद्दन्तरो वा 'संगे' भङ्गप्रदेशे, 'पदीसए' प्रदृश्यतेप्रकर्षेण विस्पष्टतया लक्ष्यते, ‘से कंदे'-स कन्दः, 'परित्तजीवे उ'-परीतजीवस्तु प्रत्येकशरीरजीवात्मको ज्ञातव्यः, 'जे यावन्ने तहाविहा' येऽपि चान्ये भग्नाः तथाविधाः-तथाप्रकाराः अधिकृतसहीरभग्नकन्दसदृशाः कन्दा भवन्ति तेऽपि प्रत्येकशरीरजीवात्मका मन्तव्या इत्याशयः। 'जस्स खंधस्स भग्गस्स हीरो भंगे पदीसए । परित्तजीवे उ से खंचे, जे यावन्ने तहाविहा ॥६४॥' 'जस्स'-यस्य 'खंघस्स'-स्कन्धस्य 'भग्गस्स-भग्नस्य सतः, 'भंगे'-भङ्गप्रदेशे 'हीरो'-विषमच्छेदः, उदन्तुरो वा 'पदीसए'-प्रदृश्यते-प्रकर्षेण स्पष्टरूपतया लक्ष्यते, 'से खंधे' स स्कन्धः 'परित्तजीवेउ'-परीतजीवस्तुप्रत्येकशरीरजीवस्तु प्रत्येकजीवा. त्मको मन्तव्यः, 'जे यावन्ने तहाविहा'-येऽपि चान्ये भग्नाः, तथाविधाःतथाप्रकाराः-अधिकृतसहीरभग्नस्कन्धसदृशाः स्कन्धा भवन्ति तेऽपि प्रत्येक शरीर जीवात्मका ज्ञातव्याः, 'जी से तयाए भग्गाए हीरो भंगे पदीसए । परित्त जीवा तया सा उ, जे यावन्ने तहाविहा ॥६५॥' 'जीसे' यस्याः 'तमाया' त्वचायाः 'भग्गाए' भग्नायाः सत्या: 'भंगे' भङ्गप्रदेशे 'हीरो'-विषमच्छेदा. जीव समझना चाहिए । अन्य जो इसी प्रकार के हों, उन्हें भी प्रत्येक जीव ही जानना चाहिए।
जिस स्कंध के टूटने पर हीर अर्थात् विषम छेद दिखाई दें उस स्कंध को भी प्रत्येक जीव समझना चाहिए। इसके अतिरिक्त अन्य जो भी ऐसे दिखाई दें उन्हें भी प्रत्येक जीव ही समझना चाहिए।
जिस त्वचा के तोडने पर भंगप्रदेश में हीर अर्थात् विषम छेद दिखाई दे उस त्वचा (छाल) को प्रत्येक जीव समझना चाहिए । अन्य जो भी त्वचा इसी प्रकार की हो उसे भी प्रत्येक जीव ही जानना चाहिए।
जिस शाखा या टहनी को तोडने पर टूटने की जगह हीर अर्थात विषम छेद दिखाई दे उस शाखा या टहनी को प्रत्येक जीव समझना સમજવા જોઈએ. બીજા જે આવા પ્રકારના હેય, તેઓને પણ પ્રત્યેક જીવ સમજવા જોઈએ.
જે છાલને તેડવાથી ભંગ પ્રદેશમાં હીર અર્થાત્ વિષમ છેદ દેખાઈ આવે તે ત્વચા (છાલ) ને પ્રત્યેક જીવ સમજવી જોઈએ બીજી જે કઈ પણ ત્વચા આવી જાતની હોય તેને પણ પ્રત્યેક જીવ જ જાણવી જોઈએ.
જે શાખા કે ડાળીને તોડવાથી તુટવાની જગ્યાએ હીર અર્થાત વિષમ છેદ દેખાઈ આવે તે શાખા કે ડાળીને પ્રત્યેક જીવ સમજવી જોઈએ બીજા