________________
प्रज्ञापनासूत्रे
२९०
जीविया' इति पूर्वमुक्तत्वात् ननु यदि प्रत्येक मनेकशरीरजी धिष्ठिता भवन्ति तदा कथमेकखण्डशरीराकाराः दरीदृश्यन्ते ? इत्याशङ्कायामाह - 'जह सगल सरिसवाणं सिलेस मिरसाणं वट्टिया विट्टी । पंतय्सरीराणं तहेति सरीरसंवाया' ॥४१ 'जह' - यथा 'सगलसरिसवाणं' सकल सर्पपाणाम् 'सिलेस मिस्साणं' - श्लेष्ममिश्राणाम् - श्लेष्मद्रव्यविमिश्रितानाम्, 'बटिया' चलिता, 'विकी' वत्तिः वर्त्तिका, एकरूपा भवति, अथ च ते सकलसर्पपाः परिपूर्णणरीराः सन्तः पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, 'तहेति' तथा इति अनेनैवौपम्येन 'पत्तेयसरीराणं सरीरसंवाया' प्रत्येकशरीराणां जीवानां गरीन्सवाल:- भिन्नभिन्न स्वस्वावगाहना भवन्ति, अवदं बोध्यम् - श्लेप्स द्रव्यस्थाने रागद्वेषोपचय विशिष्टं तथाविधं कर्म भवति, सकलसर्पपस्थाने च प्रत्येकसरीरा उच्यन्ते, सकलसर्पपग्रहणेन सर्पपविविक्तत्वप्रतिपत्त्या पृथक् स्ववावगाह प्रत्येव शरीर विविक्तत्वप्रतिपत्तिर्भवतीति, अत्रैव दृष्टान्तान्तरं ववित 'जर वा तिलपप्पडिया बहुएहिं तिलेहिं संहता संति । शंका-- अगर प्रत्येक अनेक शरीरवाले जीवों अधिष्ठित हैं
तो एकखण्ड शरीराकार कैसे दिखाई देते हैं ?
समाधान - जैसे सम्पूर्ण ( पूरे) सर्पपों को यदि श्लेष द्रव्य से मिश्रित कर दिया जाय तो वे सब एकरूप हो जाते हैं, यद्यपि वे सब सरसौं परिपूर्ण शरीरवाले होने के कारण पृथक्-पृथक् अपनी-अपनी अवगाहना से रहते हैं, उसी प्रकार उन प्रत्येकशरीर जीवों के शरीरसंघात भी अपनी-अपनी अवगाहना से रहते हैं, मगर एकरूप प्रतीत होते हैं। यहां यह समझलेना चाहिए कि जैसे सर्पपों को आपस में चिपकाने वाला श्लेषद्रव्य होता है, वैसे यहां राग-द्वेष के उपचय से विशिष्ट कर्म है । सर्वपों के स्थान पर यहां उन जीवों के प्रत्येकशरीर समझना चाहिए | सकल सर्षप शब्द के ग्रहण से जैसे उन सर्षपों શકા—અથવા પ્રત્યેક અનેક શરીર વાળાં જીવાથી અધિષ્ઠિત છે તેા એક ખંડ શરીરાકાર કેવી રીતે દેખાય છે?
સમાધાન—જેમ સ પૂર્ણ સરસવેાને જો શ્લેષદ્રવ્યથી મિશ્રિત કરી દેવાય તે તે બધા એક રૂપ થઇ જાય છે, જો કે એ બધા સરસવ પરિપૂર્ણ શરીર વાળા હાવાને કારણે પૃથ-પૃથક્ પોતપોતાની જુદાઈથી રહે છે.
એવી જ રીતે પ્રત્યેક શરીર જીવેાના શરીર સ ઘાત પણ પોતપેાતાની અવગાહનાથી રહે છે. છતા એક રૂપ પ્રતીત થાય છે અહી આ સમજી લેવું જોઇએ કે જેમ સરસવેાને પરસ્પર જોડનાર શ્લેષદ્રવ્ય હોય છે. તેમ અહી રાગદ્વેષના ઉપચયથી વિશિષ્ટ ક઼મ છે, સરસવાની જગ્યાએ અહી તે જીવાના