SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे २९० जीविया' इति पूर्वमुक्तत्वात् ननु यदि प्रत्येक मनेकशरीरजी धिष्ठिता भवन्ति तदा कथमेकखण्डशरीराकाराः दरीदृश्यन्ते ? इत्याशङ्कायामाह - 'जह सगल सरिसवाणं सिलेस मिरसाणं वट्टिया विट्टी । पंतय्सरीराणं तहेति सरीरसंवाया' ॥४१ 'जह' - यथा 'सगलसरिसवाणं' सकल सर्पपाणाम् 'सिलेस मिस्साणं' - श्लेष्ममिश्राणाम् - श्लेष्मद्रव्यविमिश्रितानाम्, 'बटिया' चलिता, 'विकी' वत्तिः वर्त्तिका, एकरूपा भवति, अथ च ते सकलसर्पपाः परिपूर्णणरीराः सन्तः पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, 'तहेति' तथा इति अनेनैवौपम्येन 'पत्तेयसरीराणं सरीरसंवाया' प्रत्येकशरीराणां जीवानां गरीन्सवाल:- भिन्नभिन्न स्वस्वावगाहना भवन्ति, अवदं बोध्यम् - श्लेप्स द्रव्यस्थाने रागद्वेषोपचय विशिष्टं तथाविधं कर्म भवति, सकलसर्पपस्थाने च प्रत्येकसरीरा उच्यन्ते, सकलसर्पपग्रहणेन सर्पपविविक्तत्वप्रतिपत्त्या पृथक् स्ववावगाह प्रत्येव शरीर विविक्तत्वप्रतिपत्तिर्भवतीति, अत्रैव दृष्टान्तान्तरं ववित 'जर वा तिलपप्पडिया बहुएहिं तिलेहिं संहता संति । शंका-- अगर प्रत्येक अनेक शरीरवाले जीवों अधिष्ठित हैं तो एकखण्ड शरीराकार कैसे दिखाई देते हैं ? समाधान - जैसे सम्पूर्ण ( पूरे) सर्पपों को यदि श्लेष द्रव्य से मिश्रित कर दिया जाय तो वे सब एकरूप हो जाते हैं, यद्यपि वे सब सरसौं परिपूर्ण शरीरवाले होने के कारण पृथक्-पृथक् अपनी-अपनी अवगाहना से रहते हैं, उसी प्रकार उन प्रत्येकशरीर जीवों के शरीरसंघात भी अपनी-अपनी अवगाहना से रहते हैं, मगर एकरूप प्रतीत होते हैं। यहां यह समझलेना चाहिए कि जैसे सर्पपों को आपस में चिपकाने वाला श्लेषद्रव्य होता है, वैसे यहां राग-द्वेष के उपचय से विशिष्ट कर्म है । सर्वपों के स्थान पर यहां उन जीवों के प्रत्येकशरीर समझना चाहिए | सकल सर्षप शब्द के ग्रहण से जैसे उन सर्षपों શકા—અથવા પ્રત્યેક અનેક શરીર વાળાં જીવાથી અધિષ્ઠિત છે તેા એક ખંડ શરીરાકાર કેવી રીતે દેખાય છે? સમાધાન—જેમ સ પૂર્ણ સરસવેાને જો શ્લેષદ્રવ્યથી મિશ્રિત કરી દેવાય તે તે બધા એક રૂપ થઇ જાય છે, જો કે એ બધા સરસવ પરિપૂર્ણ શરીર વાળા હાવાને કારણે પૃથ-પૃથક્ પોતપોતાની જુદાઈથી રહે છે. એવી જ રીતે પ્રત્યેક શરીર જીવેાના શરીર સ ઘાત પણ પોતપેાતાની અવગાહનાથી રહે છે. છતા એક રૂપ પ્રતીત થાય છે અહી આ સમજી લેવું જોઇએ કે જેમ સરસવેાને પરસ્પર જોડનાર શ્લેષદ્રવ્ય હોય છે. તેમ અહી રાગદ્વેષના ઉપચયથી વિશિષ્ટ ક઼મ છે, સરસવાની જગ્યાએ અહી તે જીવાના
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy