________________
३००
प्रज्ञापनामधे टीका-'जस्स मूलस्स, सखोभंगो पदीसइ । अणतजीवेउ से मृले' 'जस्सयस्य 'मूलस्स' मूलस्य 'अगस्त' भग्नस्य 'समो भंगो पदीसए' समोऽत्यन्त सदृश रूपश्चक्राकारो भङ्ग प्रदृश्यते, 'अणंतजीवे उ' अनन्तजीवंतु 'से मूले'-तन्मूलं 'भवति 'जे यावन्ने'-यानि चाप्यन्यानि अभग्नानि 'तहाविहा' तथाविधानि-एवं 'प्रकाराणि प्रस्तुतमूल भग्नसमप्रकाराणि सन्ति, तान्यपि सर्वाणि अनन्तजीवत्वेन परिगण्यन्ते॥५२॥ 'जस्स कंदस्स भग्गस्स समो भंगो पदीसइ । अणंत जीवे उ से कंदे जे यावन्ने तहाविहा ॥५३॥ यस्य कन्दस्य भग्नस्य समो भगः प्रदृश्यते, अनन्तजीवस्तु स कन्दो भवति, ये चाप्यन्ये तथाविधाः-एवं प्रकाराः सन्ति तेऽपि सर्वे अनन्तजीवत्वेन परिगण्यन्ते, ५३ 'जस्स खंधस्स भग्गस्स, समो भंगो 'पदीसइ । अणंतजीवे उ से खंधे, जे यावन्ने तहाविहा५४' यस्य स्कन्धस्य-भग्नस्य मध्यभागस्य समो भङ्गः प्रदृश्यते, अनन्तजीवस्तु स्कन्धो भवति, ये चाप्यन्ये, क्या विधाः-एवं प्रकारकाः सन्ति, तेऽपि सर्वे अनन्त जीवत्वेन परिगण्यन्ते ॥५४॥ - टीकार्थ-जिस मूल को तोडने से उसमें अत्यन्त समान, चक्र के
आकार का भंग दिखाई दे, उस मूल को अनन्त जीव समझना चाहिए इसी प्रकार अन्य जो भी वनस्पतियां हैं, उन्हें भी ऐसा समझना चिाहिए । अर्थात् अनन्त जीव मानना चाहिए। । इसी प्रकार जिस कन्द को तोड़ने पर उसमें समान भंग दृष्टिगोचर हो, उस कन्द को अनन्तजीव समझना चाहिए । अन्य जो भी ऐसे हों उन्हें भी अनन्त जीवों में ही गिनना चाहिए।
जिस स्कंध को तोडने पर उसमें चक्राकार समान भंग हो, वह 'अनन्तजीव वाला स्कन्ध कहलाता है। अन्य जो भी ऐसे हों उन्हें भी 'अनन्तजीव ही गिनना चाहिए।
ટીકાર્ય–જે મૂળને તેડવાથી તેમા અત્યન્ત સમાન ચકના આકારને ભંગ દેખાઈ આવે, તે મૂળને અનન્ત જીવ સમજવા જોઈએ. એજ પ્રકારે બીજી જે કઈ વનસ્પતિ છે તેઓને પણ એજ રીતે સમજવી જોઈએ. અર્થાત્ અનન્ત જીવ માનવા જોઈએ.
એજ રીતે જે કને તોડતાં તેમાં સમાન ભંગ દષ્ટિ ગોચર થાય તે કન્દને અનન્ત જીવ સમજે જોઈએ. બીજા જે કઈ એવા હોય તેઓને પણ અનન્ત જીવમાંજ ગણવા જોઈએ.
જે સ્કન્ધને તોડવાથી તેમાં ચક્રાકાર સમાન ભંગ જણાય તે અનન્ત જીવવાળે સ્કન્ધ કહેવાય છે. બીજા જે કઈ એવા હોય તેઓને પણ અનન્ત "જીવ જે ગણવા જોઈએ.