________________
प्रमेययोधिनी टीका प्र. पद १ सू.१९ समेदवनस्पतिकायनिरूपणम् भवति, तथैव-'सतपु'फी'-शतपुष्पी-बुद्धिवद्धिनीरूपेण प्रसिद्धा लघुतृणविशेषरूपा हरितपत्रादि युक्तत्वात् हरितपदेन व्यपदिश्यते, एवम्-'इंदीवरेय तहा' इन्दीवरम् नीलकमलं हरितपत्रादि शालित्वाद् हरितपदेन व्यपशिष्ट भवति, एवमेव-'जे यावन्ना तहप्पगारा' ये चाप्यन्ये, तथाप्रकारा: एविधा भवन्ति ते सर्वेऽपि हरितपदेन व्यपदेष्टुं शक्यन्ते, प्रकृतं हरितमुपसंहरमाह-से तं हरिया' ते एतेपूर्वोक्तास्त्रिंशभेदा हरिताः प्रज्ञप्ताः ।
मूलम्-से किं तं ओसहीओ ? ओलहीओ अणेगविहाओ पण्णत्ताओ, तं जहा-साली१ वीही२ गोहुम३, जव४ जवजवाए कलमसूर६ तिल७ सुग्ग८ साल९, निष्फाव १० कुलत्थ११ आलिंसंदग१२ सतीण१३ पतिसंथग१४ । अयसी१५ कुसुंभ१६ कोहव१७, कंगू१८ रालगवरट्ट१९ साम२० कोदूसा २१सण२२ सरीसव२३ मूलगबीया२४ । जे यावन्ना तहप्पगारा से ले ओलहीओ।१०।
छाया-अथ कास्ता औषधः ? औषधयोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-शालिः१. व्रीहिः२ गोधूमम् ३ यवाः४ यवयवाः५ कल ६-मसूर७-तिल-८ मुद्ग९-माप१० निष्पाव११ कुलत्था१२-ऽऽलिसंदा१३-सतीण१४-पलिमन्था २५ अतसी २६. कुसुम्भ१७ कोद्रवौ१८ कगृ१९ रालक२० श्यामाक२१ कोदंशाः२२। शण२३सर्षप२४ मूलकवीजानि२५, याश्चान्या स्तथाप्रकाराः। ता एता औपधयः ॥१०॥
इनके अतिरिक्त अन्य भी जो इसी प्रकार के होते हैं वे हरित कहे जाते हैं। अब उपसंहार करते हैं-यह हरित की प्ररूपणा हुई। हरित के तीस भेदों का यहां नामोल्लेख किया गया है।
शब्दार्थ-(ले किं तं ओसहीओ) ? ओषधियां कितने प्रकार की हैं ? (अणेगविहाओ) अनेक प्रकार की (पण्णत्ताओ) कही हैं (तंजा ) वे इस प्रकार हैं (साली) शालि, (बीही) व्रीहि (गोहम्म) गोधन, (जव)जो,
- આ ઉપર કહેવામાં આવેલ વનસ્પતિ સિવાય બીજા પણ જે આવી જાતના હોય તે બધાં હરિત કહેવાય છે. - હવે ઉપસંહાર કરે છે–આ હરિતની પ્રરૂપણા થઈ. હરિતના ત્રીસ ભેદ, ને અહીં નામોલ્લેખ કર્યો છે.
शहाथ-(से कि तं भंते ! ओसहीओ) भगवन् मौषधिया टसा पानी छ. (ओसहीओ) यौषधियो (अगेगविहा) मने प्रारनी (एण्णत्ताओ) ४डी छ (त नहा) तेम। २॥ ४ारे छ (साली) सण (वीही) all (गोहूम) घ (जव) सप
प्र० ३६