________________
प्रमेययोधिनी टीका प्र. पद १ सु.१९ समेदवनस्पतिकायिकनिरूपणम् २७९ 'पोरग' पर्वकम्-इदमपि तृण विशेषरूपं हरितपत्रादि युक्तत्वात् हरितपदव्यवहर्तव्यं भवति, एवम्-'मज्जारयाइ' मर्जारकादि, तृविशेषरूपं हरितपत्रादि विशिष्टत्वात् हरितपदेन व्यवहियते, 'बिल्लीय' विल्वी च-इयमपि विल्वपदवाच्या हरितपत्रफलादि युक्तत्वात् हरितपदेन व्यवहियते, एवयेव 'पालक्खा' पाल्यङ्का--तूणविशेषरूपा हरितपर्णादि शालित्वात् हरित पदव्यवहर्तव्या भवति एवमेव 'दगपिप्पलीय दब्बी सोत्तिय साए तहेव संडुक्की । मूलग सरिसव अंबिल सासए जियंतए चेव' ॥३८॥ 'दगपिप्पलीय-दकपिप्पली च तणविशेषरूपा हरितपत्रादि विशिष्टत्वात् हरितपदेन व्यपहियते, एवम्-'दव्वी'-दीं, इयमपि तृणविशेषरूपा हरितपत्रादि युक्तत्वात् हरितपदेन व्यवह्रियते, एवम्-'सोत्तिग'-सौत्रिकम् इदमपि तृणविशेषरूपम्, हरितपत्रादि युक्तत्वात् हरितपदवाच्यं भवति, एवम्-'साए'-- शाकम्-वास्तूकप्रभृति हरितपर्णादि विशिष्टत्वाद् हरितपदवाच्यं भवति, 'तहेव' तथैव-'मंडुक्की'-माण्डूकी-तृणविशेषरूपा हरिताकारत्वात् हरितपदेन व्यवहियते, तथा 'मूलग' मूलकम्-हरितपत्रविशिष्टलात् हरितपदवाच्यं भवति, तथा 'सरिसव' सर्षपः प्रसिद्ध एव, अयमपि हरितपत्रादि विशिष्टलात् हरित उच्यते, एवम् - 'अंविल'-अम्लम्-हरितपत्रकारयुक्तत्वात् हरितपदेन व्यपदिश्यते, तथैव से हरित कहलाते हैं । बिल्वी को भी हरित पत्रों और फलों से युक्त होने के कारण हरित कहते हैं। इसी प्रकार पालका अर्थात् पाल्पंक भी हरे पत्तों आदि वाला होने से हरित कहा गया है । दकपिप्पली एक प्रकार का तृण है जो हरे पत्तों आदि से युक्त होने के कारण हरित है । दर्वी भी एक तरह का तृण है और हरित पत्र आदि से युक्त होने से हरित कहलाती है। इसी प्रकार सौत्रिक, साए अर्थात् शाक, मंडुक्की, मूलक, सरिसव अर्थात् सर्षव, अम्ल, साकेत, जीवान्तक यह भी हरे पत्तों आदि से युक्त होने के कारण हरित शब्द से कहे गए हैं।
બિલ્વી પણ હરિત પાદડાં અને ફળ યુક્ત હેવાને કારણે હરિતજ કહેવાય છે. એ જ રીતે પાલક અર્થાત્ પાલ્યક પણ લીલાં પાદડા વિગેરે હોવાને કારણે હરિત કહેવાયાં છે. દકપિપ્પલી એક જાતનું ઘાસ છે જે લીલા રંગના પાંદડાંઓથી યુક્ત હોવાના કારણે હરિત કહેવાય છે. દેવી પણ એક જાતનું ઘાસ છે. અને તે પણ લીલા પાદડાંવાળું હોવાને કારણે હરિત કહેવાય છે.
એજ રીતે સૌત્રિક, સાએ અર્થાત્ શાક, મંડુકકી, મૂલક, સરસવ, અશ્લ સાકેત, જીવાન્તક આ પણ લીલા પત્તા વાળી હવાને કારણે હરિત શબ્દથી પ્રાગ થાય છે. એમ સમજવું જોઈએ.