________________
રષ્ટ
प्रशापनासूत्रे वाच्यानि देश विशेषे प्रसिद्धानि 'जे यावन्ने तहप्पगारा' ये चाप्यन्ये तथा प्रकाराः-एवंविधाः ये सन्ति, तेऽपि सर्वे तृणमध्ये एव परिगणनीयाः, प्रकृतमुपसंहरन्नाह-'से तं तणा' एतानि उपर्युक्तानि त्रयोविंशतिः तृणानि प्रज्ञप्तानि ।
मूलम्-से किं तं क्लया ? वलया अणेगविहा पण्णत्ता, तं जहाताल तमाले तकलि, तोयली लाली य सारकत्ताणे। सरले जावइ केतइ, केयली, तह जम्मरुकखे य ॥२६॥ सुयरुकाव हिंगुरुक्खे, लवंगरुक्खे य होइ बोद्धव्वे । पूयफैली खंज्जुरी, बोद्धव्वा गालिएरी य ॥२७॥ जे यावन्ना तहप्पगारा । से तं वलया।८।
छाया-अथ के ते वलयाः ? वलया अनेकविधाः प्रज्ञप्ताः, तद्यथा-तालः१ तमालः२ तर्कली३ तोतली ४ शाली५ च सारकत्राणः ६। सरलः ७ जावती८ केतकी९ कदली १० तथा चमवृक्षश्च ११॥॥२६। सुचवृक्षः१२ हिगुवृक्ष:१३ लवङ्गवृक्षश्च१४ भवति वोद्धव्यः। पूगवली १५ खजूरी१६ बोद्धव्या नालिकेरी१७ च ॥२७॥ ये चान्ये तथाप्रकाराः। ते एते वलयाः ।। क्षुरक, शिल्पिक या शुक्तिक और सुकलितण ये भी देशविशेष में प्रसिद्ध हैं।
इनके अतिरिक्त इसी प्रकार को जो अन्य वनस्पनियां हैं, वे भी तृण में ही गणनीय हैं। अब उपसंहार करते हैं-ये ऊपर कही हुई तेईस वनस्पतियां तृण कही गई हैं ॥२६॥ ___शब्दार्थ-(से किं तं वलया ?) वलय कितने प्रकार के हैं ? (अणेगविहा) अनेक प्रकार के (पण्णत्ता) कहे हैं (तं जहा) वे इस प्रकार (ताल) ताल (तमाल) तमाल (तक्कलि) तर्कली (तोयली) तोतली, (साली य)
और शाली (सारकत्ताणे) सारकत्राण (सरल) सरल, (जावति) जावती, (केतइ) केतकी, (कदली) कदली, (चम्मरुक्खे य) और चर्मवृक्ष અગર શુતિક અને સુકલિતૃણ, આ પણ દેશ વિશેષમાં પ્રસિદ્ધ છે. તદુપરાન્ત આવી જાતની જે બીજી વનસ્પતિ છે, તેઓ પણ તૃણમાં જ ગણાયેલ છે.
હવે ઉપસંહાર કરે છે–આ ઉપર કહેલી ત્રેવીસ વનસ્પતિ તૃણ જાતિમાં ४९सी छ.
शहाथ-(से कि तं वलया) ११य डेटा प्रा२ना छ ? (वलया) क्रये (अणेगविहा) मन४ ४२॥ (पण्णत्ता) ४ह्या छ (त्त जहा) तया ॥ ४॥ (ताल) ale (तमाल) तभास (तक्कलि) asel (तोयली) तोयी (सालीय) भने
मी (सोरकत्ताणे) ॥२४॥ (सरल) स२८ (जावती) Mवती (केतइ) ती