________________
प्रमेयवोधिनी टीका प्र. पद १ सू.१९ सभेदवनस्पतिकायिनिरूपणम् २७५ ___टीका-अथ वलयभेदान् प्ररूपयितुमाह-से किं तं वलया?' 'से' अथ के ते कतिविधा वलयाः प्रज्ञप्ताः ? भगवानाह-वलया अणेगविहा पण्णत्ता' वलया अनेक विधाः-नानाप्रकारकाः प्रज्ञप्ताः, तानाह-'तं जहा-तालतमाले तक्कलि तोयली, सालीय, सारकत्ताणे । सरले जावतिकेतकीकदली तह चम्मरुक्खेय, ३५। तालः, तमालः, तर्कली, तोतली, शालीच, सारकत्राणः । सरलः, जावती, केतकी, - कदली, तथा चर्मवृक्षश्च ।३५। एतेषु च वलयपदवाच्येषु केचन तालतमालादयः प्रसिद्धा एव सन्ति, केचन तर्कली प्रभृतयो देशविशेषे प्रसिद्धाः सन्ति, एवमेव'मुयरुक्खहिंगुरुक्खे लवंगुरुक्खेय होइ बोद्धव्वे । पूयफली खज्जूरी बोद्धव्वा
(सुयरुक्खे) सुचवृक्ष, (हिंगुरुक्ख) हिंशुवृक्ष, (लवंगरुक्खे य) और लवंगवृक्ष, (पूयफली) पूगफली, (खज्जूरी) खजूर, (णालिएरी) नालिकेरी, (जे यावन्ने तहप्पगारा) अन्य जो इसी प्रकार के हो सो वलय में समझें ॥२७॥ टीकार्थ-अब वलय नामक वनस्पति की प्ररूपणा की जाती है-वलय के कितने प्रकार कहे हैं ? भगवान् उत्तर देते हैं-वलय के अनेक प्रकार हैं। वे इस तरह हैं-ताल, तमाल, तर्कली, तोतली, शाली, सारकत्राण, सरल, जावती, केतकी, कदली और चर्मवृक्ष । इनमें से ताल, तमाल आदि कोई-कोई प्रसिद्ध हैं और तर्कलो आदि देशविशेष में प्रसिद्ध हैं।
इसी प्रकार मुच नामक वृक्ष जो वलय के आकार के पत्तों वाला होता है, हिंगुवृक्ष प्रसिद्ध है, और वह भी वलयाकार पत्तों वाला होता है, लवंगवृक्ष श्री वलयाकार पत्तों से युक्त होने के कारण वलय कह(कदली) ४४ी (चम्मरुक्खे य) मने यक्ष. (मुयरुक्खे) भुयक्ष (हिंगुरुक्ख) डिशुवृक्ष (लवंगरुक्खे य) मने वृक्ष (पूयफली) पूयसी (खज्जुरी) मनु२ (णाणिएरी) नाली (जे यावन्ने तहप्पगारा) मी २ मा प्रधान डाय તે વલયમાં જાણવા.
ટીકાઈ–હવે વલય નામની વનસ્પતિની પ્રરૂપણ કરાય છે વલયના કેટલા પ્રકાર કહ્યા છે.
શ્રી ભગવાન ઉત્તર દે છે–વલયના અનેક પ્રકાર છે. તેઓ આ પ્રકારે છે तास, तमास, ती , तोdeी. ती, सा२४२], स२८ गती. ती, ४४सी અને ચર્મવૃક્ષ તેઓમાથી તાલ, તમાલ આદિ કઈ કઈ પ્રસિદ્ધ છે. અને તર્કલી વિગેરે દેશ વિશેષમાં પ્રસિદ્ધ છે
એજ પ્રમાણે મુસ નામનુ વૃક્ષ જે ગળાકાર પાંદડા વાળું થાય છે તે અને હિંગ વિગેરે વૃક્ષે પ્રસિદ્ધ છે, અને તે પણ ગોળાકાર પાદડાવાળા હોય છે, લવંગવૃક્ષ પણ ગોળાકાર પાંદડાઓને કારણે વલય વૃક્ષ કહેવાય છે.