________________
२७६
प्रयापनासूत्रे __णालिएरीय' ।३६। शुचक्षा, एतन्नामवृक्षविशेषः वलयाकारपत्रसमन्वितः,
हिङ्गु वृक्षः-प्रसिद्ध एक, तस्याऽपि बलयाकार पत्रवेष्टितत्वात् लवङ्गवृक्षश्च भवति बोद्धव्यः, अयमपि वलयाकारपायुतत्वात् वलयपदवाच्यो भवति, एवं-पूग'फली-क्रमुकवृक्षः, 'सुपारी' इति भापा प्रसिद्धा, इयमपि वलयाकारपत्रवेष्टित.: त्वात् बलयपदेवाच्या भरति, तथा-खजूरी-बोद्धव्या वलयपद वाच्यतयेत्यर्थः,
तस्या अपि 'खजूर' इति-भापामसिद्धाया वलयाकारपत्रवेष्टितत्वात तथैव 'नालि: केरी' चापि क्लयपदेन व्यवहर्तव्या भवति, वलयाकारपत्रसनन्वितत्वात् एवं-'जे . यावन्ना तहप्पणारा' याश्चाप्यन्याः, तथाप्रकाराः एवंविधा लता भवन्ति, ये
चाप्यन्ये, एवंविधा वृक्षा भवन्ति, ताः सर्वा अपि, ते सर्वेऽपि च वलयपदेन व्यवहर्तव्या भवन्ति, प्रकृतं वलयनुपसंहरेनाह-'से तं वलया' ते एते-पूर्वोक्ताः सप्तदशभेदाः वलयाः प्रज्ञप्ता ।
मूलम् -से किं तं हरिया? हरिया अणेगविहा पणत्ता, तं जहा"अजोरुह१ वोडाणे२, हरितग३ तह तंदुलेज्जगतणे य४। वत्थुल५ पोरग मज्जारया३७ बिल्लीय८ पालका९ ॥२८॥ दगपिप्पलीय१० दव्वी११, सोस्थि य१२ साए१३ तहेव मंडुक्की१४ । मूलगर५ सरिलव१६ अंबिल१७ साएय१८ जियंतए१९ चेव ॥२९॥ तुलसी२० कण्ह १ उराले२२, फणिज्जए २३ अज्जए य२४ । भूयणए २५ । चारण२६ दमणग२७ मस्यग२८ सतपुप्फी२९
दीवरे य ३० तहां ॥३०॥ • जे यावन्ना तहप्पगारा। से तं हरिया ॥९॥ लाता है, पूगफली अर्थात् सुपारी का वृक्ष, खजूरी (खजूर का वृक्ष) तथा नालिकेरी (नारियल का वृक्ष), ये सब वलय के आकार के पत्तों वाले होते हैं, अतः इनको वलय कहते हैं। __इनके अतिरिक्त इसी प्रकार की जो लताएं होती हैं या इस प्रकार के जो वृक्ष होते हैं, वे सभी वलय कहलाते हैं । अव उपसंहार करते हैं-यह बलय की प्ररूपणा हुई ॥२७॥
પગફલીસેપારીનુ ઝાડ, ખજુરી—ખજુરનું ઝાડ, તથા નાળીએરી આ બધાંને વલય કહે છે.
તદુપરાન્ત આવી જાતની જે લતાઓ થાય છે. અગરતો આવી જાતના જે વૃક્ષ થાય છે તેઓ બધા વલય કહેવાય છે.
હવે ઉપસ હાર કરે છે–આ વલયની પ્રરૂપણ થઈ.