________________
प्रमेयंबोधिनी टीका प्र, पद १ सू १९ समेदवनस्पतिकायिकनिरूपणम् २६५
मूलम्-से किं तं बल्लीओ? वल्लीओ अणेगविहाओ पण्णताओ, तं जहा पूलफली, कालिंगी, तुंबी, तलीय एल वालंकी। घोलाडइ पंडोला, पंचंगुलि अषणीली २ ॥१७॥ कंगूया कंडुईया, ककोडइ कारियल्लई सुभगा। कुयाय बागली पाववल्ली तह देवदोली य ॥१८॥ ___टीका-अथ लताप्रकारान् प्ररूपयितुमाह-'से किं तं लयाओ' ? 'से'-अथ 'किं तें' कास्ताः,-कतिविधाः इत्यर्थः, लताः प्रज्ञप्ताः ? भगवानाह-'लयाओ अणेगविहाओ पण्णत्ताओ' लताः अनेकविधा:-लानाप्रसारिकाः प्रज्ञप्ताः सन्ति 'तं जहा-पउमलया, णागलया, असोग चंपगलया य चूतलया । वणलय वासंतिलया अइमुत्तय कुंदसामलया' तद्यथा-'पालता नागलता:-तान्बूललतेत्यर्थः, अशोकचम्पकलते च-अशोकलता, चस्पकलता चेत्यर्थः, चूतलता-आम्रलता, वनलता, वासन्तीलता, अतिमुक्तककुन्द-श्यामलता:-अतिमुक्तकलता, कुन्दलता, श्यामलता चेत्यर्थः, 'जे यावन्ने तहप्पगारा' याश्चाप्यन्यास्तथाग्नकाराः-एवंविधाः सन्ति, ता अपि उपयुक्तलतामध्ये परिगणनीयाः, प्रकृतां लतामुपसंहरन्नाह-'सेतं लाओ' ता एताः-पूर्वोक्ता दशप्रकाराः लताः प्रज्ञप्ताः,
टीकार्थ-अब लताओं के प्रकारों की प्ररूपणा करते हैं-लताएं कितने प्रकार की कही हैं ? भगवान् फरमाते हैं-लताएं अनेक प्रकार की होती हैं। वे इस प्रकार हैं-पद्मलता, नागलता, अर्थात् ताम्बूललता, अशोकलंता' चम्पकलता, चूतलता (आघलता) वनलता, वासन्तीलता, अतिमुक्तकलता, कुन्दला, श्यामलता, तथा इसी प्रकार की जो अन्य लताएं हैं, उन्हें भी इनके साथ ही समझ लेना चाहिए। अब उपसंहार करते हुए कहते हैं-यह लता की प्रज्ञापना पूरी हुई ॥२३॥
ટીકાથ-હવે લતાઓના પ્રકારની પ્રરૂપણ કરે છે પ્રશ્ન-લતાઓ કેટલી જાતની છે ?
શ્રી ભગવાન કહે છે-લતાઓ અનેક પ્રકારની હોય છે. તેઓ આ પ્રકારે છે પઘસતા, નાગલતા, (નાગરવેલના પાનની તા), અશોકલતા, ચંપકલતા, આમ્ર લતા, વનલતા, વાસનતીલતા, અતિમુક્તલતા, કુન્દનલતા, શ્યામલતા, અને એજ રીતે જે બીજી લતાઓ છે. તેઓને પણ આની સાથેજ સમજી લેવી જોઈએ.
હવે ઉપસંહાર કરતા કહે છે. આ લતાની પ્રજ્ઞાપના પુરી થઈ
प्र० ३४