________________
प्रमेयवोधिनी टीका प्र. पद १ सू.१९ सभेदवनस्पतिकायनिरूपणम् २६३ गाथाद्वयेनाह-'तं जहा-सेणय ए, णोमालिय, कोरंटय, बंधुजीव-गामणोजे । पिइयं पाणं कणयर कुन्जय तह सिंदुवारेय' ॥२३॥ सेनतकः, नवमालती, कोरण्टकः, बन्धुजीवकः मनोद्यः, पितिकः, पानः, कर्णिकारः, कुञ्जक स्तथा सिन्दुवारश्च, एतेषु नवमालती प्रभृतयो गुल्मपदवाच्याः प्रसिद्धा एव सन्ति, सेनतकप्रभृतयस्तु गुल्मा देशविशेषे प्रसिद्धाः, सन्ति, ते च यथायथं स्वयमूहनीयाः, एवमेव 'एवमेव 'जाई मोग्गर तह जूहियाय तह मल्लियाय । वासंती । वत्थुलकत्थुलसेवालगंठी मगदंतिया चेव' जाती मोग्गरः, तथा यूथिका च तथा मल्लिका च वासन्ती । वस्तुलः, कस्तुलः, शैवालः, ग्रन्थिः, मृगदन्तिका चैव । एतेषु च गुल्मपदवाच्येषु जाती मोग्गर थिका मल्लिका प्रभृतयः प्रसिद्धा एव सन्ति, वस्तुल प्रभृतयस्तु देशविशेषे प्रसिद्धाः स्वयमूहनीयाः, एवमेव-'चंपग जीई णीइया कुंदो तहो महा जाई । एच मणेगागारा हवंति गुम्मा मुणेयव्या' चम्पकः, जीती, नीतिका, कुन्द, तथा महाजातिः, एवमनेकाकारा भवन्ति गुल्मा ज्ञातव्याः, एतेसेनतक ‘णोमालिय' नवमालती, 'कोरंम्भ' कोरण्टक, 'बंधुजीवग' बंधुजीवक, 'मणोज्ज' मनोय, 'पिइयं' पितिक, 'पाणं' पान, 'कणयर' कर्णिकार 'कुज्जय' कुजक तथा सिंदुवार । इनमें से नवमालती आदि प्रसिद्ध हैं और सेनतक आदि गुल्म देशविशेष में प्रसिद्ध हैं। उन्हें यथा योग्य समझ लेना चाहिए। ____ इसी प्रकार 'जाती' जाई, 'सोग्गर' मोगरा, 'यूथिका' जुही, मल्लिका, वासन्ती, बस्तुल, कस्तुल, शैवाल, ग्रन्थि, मृगदन्ती, इनमें से जाई आदि प्रसिद्ध ही हैं, वस्तुल कस्तुल आदि देशविशेष में प्रसिद्ध हैं, उन्हें स्वयं समझ लेना चाहिए। ___ इसी प्रकार चम्पक, जीती, नीतिका, कुन्द, महाजाति, इत्यादि अनेक प्रकार के गुल्म होते हैं । इनमें से भी कुछ प्रसिद्ध हैं और कुछ ४३ छ, ते मा शत छ
(सेणयए) सेनत (णोमालिय) नवभावती (कोर टय) ॥२४ (बंधुजीवग) मधु०१४ (मणोज्ज) भनाध (पिइयं) पिति: (पाणं) पान (कणयर) अणुि ४।२ (कुञ्जय) gorts सिंदुवारेय (सि हुवा२ समाथी नवभारती वि. प्रसिद्ध छ भने सेनत: આદિ ગુલ્મ, દેશવિશેમાં પ્રસિદ્ધ છે. તેઓને યથા એગ્ય સમજી લેવા જોઈએ.
मेवी ४ ते ति (aas) (मोग्गर) भाग। (यूथिका) Yध (मल्लिका) पास-ती, पस्तुत, ४२तुस, सेवाण, अन्थि, भृगहनती, तेभा जुध पि. प्रसिद्ध छ વસ્તુ, કસ્તુલ આદિ દેશ વિશેષમાં પ્રસિદ્ધ છે. તેઓને જાતે સમજી લેવા જોઈએ.
એવીજ રીતે ચંપક, જાતિ, નીતિકા, કુન્દ, મહાજાતિ, વિગેરે અનેક