________________
२६१
प्रमेयवोधिनी टीका प्र. पद १ सू.१९ समेदवनस्पतिकाय निरूपणम्
स्यापि वा तस्यानेक जातीयकत्वेन सिभिमस्थाने पुनग्रहण सम्भवोऽवगन्तव्यः, नालिकेरवृक्षस्य एकास्थिकतया एकास्थिकपदेन त्वचाया वलयाकारत्वाच्च वलयपदेन च व्यवहारदर्शनाद, तस्मात् अनेकजातीयत्वेनापि तन्नामवेयग्रहणे न hist विरोधः समापतति ।
मूलम् - से किं तं गुम्मा ? गुम्ना अणेगविहा पण्णत्ता, तं जहा - सेयए णोमालिये, कोरंटय बंधुजीवर्ग संणोज्जे । पिइयं पॉणं कर्णयर, कुञ्जय तह सिंदुवरे य ॥ १३ ॥ जई मोग्गैर तह जूहियाँ य तह मल्लिया य वासंती | वत्थु कत्थुल सेवाल गंठी" मगदंतियाँ चेत्र ॥१४॥ चंपगे जीइ " णीइयाँ कुंदी तहा महा जाई । एवमणेगा गारा, हवंति गुम्मा मुणेयव्वा ॥ १५ ॥ से तं गुम्मा ||३||
१९
२२
छाया - अथ के ते गुल्माः ? गुल्मा अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'सेनतकः १ नवमालती२ कोरण्टकः ३ वन्धुजीवकः ४ मनोद्यः ५ । पितिकः ६ पानः ७ कर्णिकि एक एक ही वस्तु का अनेक जातीय होने के कारण पुनः ग्रहण कर लिया जाना संभव है । उदाहरणार्थ- नालिकेर वृक्ष का एकास्थिक होने के कारण 'एकोस्थिक' के रूप में ग्रहण किया है, मगर उसकी छाल वलयाकार होती है, अतएव 'वलय' पद से भी उसका उल्लेख देखा जाता है । इस कारण अनेक जातीय होने के कारण भी उनका नाम अलग-अलग ग्रहण करने में कोई दोष नहीं आता ||२१||
शब्दार्थ - (से किं तं गुम्मा) गुल्म कितने प्रकार के हैं ? (अणेगविहा) अनेक प्रकार के ( पण्णत्ता) कहे हैं (नं जहा ) वे इस प्रकार ( सेणयए) सेनतक, ( णोमालिय) नवमालती, (कोरंट) कोरण्टक, (बंधुजीवग)
અથવા એમ સમજવુ જોઇએ કે એકજ વસ્તુ અનેક જાતની હાવાથી વાર’વાર ગ્રહણ થવાના સ’ભવ છે. દાખલા તરીકે–નાળીએર એકાસ્થિત હેાવાને લીધે એકાસ્થિકના રૂપમાં ગ્રહણ કર્યું છે. પરન્તુ તેની છાલ વલયાકાર હાય છે તેથી વલયાકાર પદથી પણ તેના ઉલ્લેખ જોવામા આવે છે . આ રીતે અનેક ન્તતીય હેાવાના કારણે પણ તેઓના નામ અલગ અલગ ડુગુ કરવામાં કોઇ દોષ થતા નથી. शदार्थ - ( स किं तं गुम्मा) गुड्भ डेटा भरना है ? (गुन्मा) शुभ (अणेगविहा) गगने प्रारना (पण्णत्ता) हा जहा) तथेो था अक्षरे (सेणचार) सेनात ( णोमालिय) नवभारती (कौर टक) २२४ (बुजीवन ) धुत्रः
(नं