________________
२६०
प्रजापनास सन्ति, ते चापि वपायथं स्वयमहनीयाः, 'जाउलगमील परिलीगयमारिणि कुच. कारिया भंडा । जीवद केवड तह गंन पाडलादासि अंकोले ॥२२॥' जातुलकमीलपरिली-गजमारिणी-कुर्वकारिका, भण्डाः । जीवकी-केतकी तथा गजः; पार्टला, दासी, अङ्कोल्लः, एतेषु च केवन पोटलाप्रभृतयो गुच्छकपदवाच्या प्रसिद्धा एव सन्ति 'गुलाव' इति भाषा प्रसिद्धस्यैव पाटलापदेन व्यवहियमाणः खात, ये तु जातुलकप्रभृतयो गुच्छपढवाच्या सन्ति तेऽपि देशविशेपे प्रसिद्धाः स्वयमुन्नेयाः, एवमेव-'जे यावन्नातहपगारा' ये चाप्यन्ये, तधामकाराः एवं विधा उपलभ्यन्ते, तेऽपि सर्वे गुच्छपदेन व्यवहर्तव्याः, प्रकृतं गुच्छगुपसंहरम्नाह'से तं गुच्छा' ते एते-पूर्वोक्ताः-वृन्ताकी प्रभृति-अकोल्लान्ताः एकपञ्चाशद्: भेदाः गुच्छाः प्रज्ञप्ताः, अत्रेदं वोध्यम्-वृक्षादिषु यस्यैकत्र नाम गृहीत्वा परत्रापि तन्नोम ग्रहणं कृतं तत्र तदन्यो भिन्न जातीयस्तत्सदृशनामधेयोऽवसेयः, एक
'जातुलक, भील, परिली, गजमारिणी, कुर्वकारिका, भण्डा, जीवकी, केतकी, गंज, पाटल, दासी, अंकोल्ल, इनमें से भो पाटल
आदि कई प्रसिद्ध हैं । भापा में जिसे गुलाय कहते हैं उसी को यहां 'पाटल' शब्द से कहा गया है । जातुलक आदि देशविशेष में :सिद्ध हैं, उन्हें यथायोग्य रीति से समझलेना चाहिए । ____ इन पूर्वोक्त के सिवाय इसी प्रकार की अन्य जो वनस्पतियां है उन्हें भी 'शुच्छ' ही कहना चाहिए । अव गुच्छ प्ररूपणा का उपसंहार करते हैं-वृन्ताकी से लेकर अंकोल्ल पर्यन्त जो इक्यावन नाम निर्देश किये हैं, उन्हें शुच्छ कहना चाहिए। । यहां एक बात ध्यान में रखनी चाहिए । वह यह कि वृक्ष आदि में एक जगह जिसके नाम का उल्लेख कर दिया गया है, उसका यदि दूसरी जगह भी नाम हो तो उसे उससे भिन्न जातिय, किन्तु समान नाम वाली, वनस्पति समझना चाहिए अथवा ऐसा समझना चाहिए
M४, भीस, परिसी, मारिणी, सुपारी, 19431. 331, ગંજ, પાટલ, દાસી, અકેલ, એમાં પણ પાટલ વિગેરે કઈ પ્રસિદ્ધ છે, તેઓને સમજી લેવા જોઈએ. ભાષામાં જેને ગુલાબ કહે છે. તેને જ અત્રે પાટલ શબ્દથી કહેલ છે. જાતુલક વિગેરે દેશ વિશેષમાં પ્રસિદ્ધ છે. તેઓને જાણી લેવા જોઈએ.
- આ પૂર્વોક્ત સિવાય આવી જ જાતની બીજી જે વનસ્પતિ હોય તેઓને પણ ગુચ્છ સમજવા જોઈએ
અહીં એક વાત ધ્યાનમાં રાખવી જોઈએ તે એ છે કે વૃક્ષ આદિમાં એક જગ્યાએ કોઈના નામનો ઉલ્લેખ કરી દેવાયો હોય તેનું ફરી બીજી જગ્યાએ નામ હોય તે તેને તેનાથી ભિન્ન જાતિના તથા સમાન નામ વાળી વનસ્પતિ સમજવી જોઈએ.