________________
२४०
प्रमापनासूत्रे वात इत्यर्थः, 'वाउकलिया' समुत्रेय बातोत्कलिका, 'वायमंडलिया'-बातमण्डलिका, वातोली, 'उक्कलियावार' उत्कलिकाबातः, उत्कलिकाभिः-प्रचुरतराभिः संमिश्रितो यो वातः स इत्यर्थः, “मंडलियावाए'-मण्डलि कायातःमण्डलिकाभि मूलत आरभ्य प्रचुरतराभिः सपुत्थो यो वातः स इत्यर्थः, 'गुंजावाए' गुञ्जावातः यो गुञ्जन-ध्वनन् वाति स इत्यर्थः, 'झ झावाए' अम्झावातः, सवृष्टि यौँ वाति स इत्यर्थः 'संववाए' संवर्तकवातः, संवर्तके यो वाति स इत्यर्थः, 'घणवाए' घनवातः, घनपरिणामो रत्नप्रभादि पूयिधोवती, 'तणुवाए' तनुवातः-विरलपरिणामो बनवातस्याधः स्थायी बात इत्यर्थः, 'सुद्धवाए' शुद्धवातो मन्दस्तिमित इत्यर्थः 'जे यावण्णे तहप्पगारा, ते समासो दुविष्ठा पण्णत्ता' ये चाप्यन्ये तथा प्रकाराःतथाविध इव विधी येषां ते-एवं प्रकाराः वाताः सन्ति तेऽपि वादरवायुकायमध्ये अबसेयाः, ते समासतः-संक्षेपतः, द्विविधाः प्रज्ञप्ताः, 'तं जहा-'पज्जत्तगाय अपज्जत्तगाय' तद्यया-पर्याप्तकाश्च, अपर्याप्त काश्च 'तत्थ ण जे ते अपज्जत्तगा, ते णं असंपत्ता' तत्र खलु-पर्याप्तकापर्याप्तकानां मध्थे ये ते अपर्याप्तका सन्ति, ते खलु प्राप्तिकाः असंग्राप्ताः-स्पयोग्याः
कलिका, वातोली, प्रचुरतर उत्कलिकाओं से मिश्रित वायु, माण्डलिक वायु (वगडूंरा) गुंजारव करके वहने वाली वायु, झंझावातवर्षा के साथ वहने वाली वायु, संवर्तक (खण्डप्रलय के समय की वायु) रत्नप्रभा आदि भूमियों के नीचे रही हुई सधन वायु, घनवात के नीचे रही हुई पतली वायु और शुद्ध वायु (धीमी-धीमी वहने वाली वायु । इसी प्रकार की जो अन्य वायुएं हैं वे भी चादरकायिक ही हैं ।
बादर वायुकायिक जीव संक्षेप से दो प्रकार के हैं-पर्याप्त और अपर्याप्त । इनमें जो अपर्याप्त हैं, वे अप्राप्त हैं अर्थात् वे अपनी योग्य पर्याप्तियों को पूर्ण किये हुए नहीं होते हैं। और इनमें जो पर्याप्तक हैं, उनके वर्णभेद की अपेक्षा से गन्धभेद की अपेक्षा से, रसभेद की अपेक्षा से और स्पर्श भेद की अपेक्षा से हजारों की संख्या में भेद વિતેલી, પ્રચુરતર ઉત્કલિકાઓથી મિશ્રિત્ર વાયુ, માડલિકવાયુ (ઝઝાવાત) ગુ જાવ ४२त पडतो वायु, आपात-वर्षा साथे पडतो वायु, सवत ४ वायु (3 प्रसયના સમયનો પવન) રત્નપ્રભા આદિ ભૂમિ નીચે રહેલે સઘન વાયુ રત્નપ્રભા આદિ ભૂમિ નીચે રહેલો પાતળો વાયુ અને શુદ્ધ વાયુ (ધીમે ધીમે વહેવાવાળો વાયુ) એ પ્રકારના જે બીજા વાયુઓ છે, તેઓ પણ બાદરકાયિક જ છે.
બાદર વાયુકાયિક જીવ સ ક્ષેપથી બે પ્રકારના છે–પર્યાપ્ત ને અપર્યાપ્ત તેઓમાં જે અપર્યાપ્ત છે તેઓ અસ પ્રાપ્ત છે અર્થાત્ તેઓ પિતાની ચગ્ય પર્યાસિઓને પૂર્ણ કરેલા નથી હોતા, અને તેઓમાં જેઓ પર્યાપ્તક છે, તેઓના