________________
प्रमेययोधिनी टीका प्र, पद १ सू.१८ वनस्पतिकायिकभेदनिरूपणम् २४३ द्विविधाः प्रज्ञताः, तद्यथा-प्रत्येक शरीर वादरवनस्पतिकायिकाच, साधारण शरीर वादरवनस्पतिकायिकाश्च सू०॥१८॥ - टोका-अथ वनस्पतिकायिकप्रकारान् प्ररूपयितुमाह-से किं तं वणस्सइकोइया ?' 'से' अथ 'किं तं' के ते कतिविधा इत्यर्थः, 'वणस्सइकाइया'-चन: स्पतिकायिकाः प्रज्ञप्ताः ? भगवानाह-'वणस्सइकाइया दुविहा पण्णत्ता' वनस्पतिः कायिकाः द्विविधा:-द्वि प्रकारकाः प्रज्ञप्ताः-उक्ताः सन्ति "तं जा' तद्यथा 'मुहुमवणस्तइकाइया य' वायरवणस्सइकाइया य सूक्ष्मवनस्पतिकायिकाश्च वादर: वनस्पतिकायिकाश्च, 'से किं तं सुहुमवणस्सइकाइया ?' "से' अथ 'किं तं' के - कतिविधा इत्यर्थः सूक्ष्मवनस्पनिझाइकाः प्रज्ञप्ताः भगवानाह-सुहुमवणस्सइकाइया दुविहा पण्णता' सूक्ष्मवनस्पतिकायिकाः द्विविधा-द्विप्रकारकाः, प्रज्ञप्ताः, तं 'जहा' तद्यथा-'पज्जत्तग सुहुमवणस्सइकाइया य, अपज्जत्तग सुहुमवणस्सइकाइया काइया य) प्रत्येक शरीर बादरवनस्पतिकायिक और (साहारणसरीरयायर वणसइकाइयाय) साधारणशरीर बादरवनस्पतिकायिक ॥१८॥ । टीकार्थ-अब वनस्पतिकायिक जीवों की प्ररूपणा की जाती है। प्रश्न यह है कि वनस्पतिकायिक जीव कितने प्रकार के हैं ? भगवान् फरमाते हैं-वनस्पतिकायिक जीव दो प्रकार के कहे गए हैं। वे इस प्रकार हैं-सूक्ष्म वनस्पतिकायिक और बाद वनस्पतिकायिक । पुन: प्रश्न किया गया कि सूक्ष्म वनस्पतिकायिक कितने प्रकार के हैं ? भगवान ने कहा-सूक्ष्म वनस्पतिकायिक दो प्रकार के कहे हैं-पर्याप्त
और अपर्याप्त । जो वनस्पतिकाय के जीव अपने योग्य चोर पर्याप्तियां पूर्ण कर चुके हों और सक्षम हों वे पर्याप्त सूक्ष्म वनस्पतिकायिक कह. शरी२ मा४२ १२५तियि४ मन (साहारणसरीर वायरवणस्सइकाइया य) साधा२९५ શરીર બાદર વનસ્પતિકાયિક. એ સૃ. ૧૮ છે
ટીકાઈ–હવે વનસ્પતિકાયિક જીવની પ્રરૂપણ કરાય છે પ્રશ્ન છે કે વનસ્પતિકાયિક જીવ કેટલા પ્રકારના છે?
શ્રી ભગવાન સમજાવે છે વનસ્પતિકાયના જીવ બે પ્રકારના કહેવાયા છે. તેઓ આ પ્રકારે છે–સૂમ વનસ્પતિ કાયિક અને બાદર વનસ્પતિ કાયિક, ફરીથી પ્રશ્ન કરા કે સૂદમ વનસ્પતિ કાયિક કેટલા પ્રકારના છે?
શ્રી ભગવાને કહ્યું–સૂઠમ વનસ્પતિકાયિક બે પ્રકારના બને છે પર્યાપ્ત અને અપર્યાપ્ત
જે વનસ્પતિ કાયિક છે પિતાને ચગ્ય ચાર પતિઓ પૂર્ણ કરી ચૂક્યા છે, અને સૂમ હેય તેઓ પર્યાપ્ત સૂક્ષ્મ વનસ્પતિકાયિક કહેવાય