________________
प्रमेयवाधिनी टीका प्र. पद १ सू.१८ वनस्पतिकायिकजीवभेदनिरूपणम् २४५. एकमेकं, जीवम्प्रति गतं-प्रत्येका, प्रत्येकं शरीरं येषां ते प्रत्येक शरीराः तेच. वादरवनस्पतिकायिकाश्चेति प्रत्येकाशरीवादरवनस्पतिकायिकाः, समानं- . तुल्यं प्राणाधुपभोग यथाल्या त्तथा, आ-समन्तात, अनन्तानाम् प्राणिनां धारणं संग्रहणं येन तत् साधारणं साधारणशरीरारते च ते वादरवनस्पतिकायिकाश्चेति साधारणशरीरवादरवनस्पतिकायिकाः, इत्यर्थः, चकारद्वयेन उभयत्रापि स्वगतानेक, भेदाः सूच्यन्ते, (सू० १८॥
. मूलम्-से किं तं पत्तेय सरीर वायरवणस्सइकाइया ? पत्तेय सरीरबायरवणस्सइकाइया दुवालसविहा पण्णता, तं जहा'रुक्खा१, गुच्छार, गुम्मा३, लया य४ वल्ली य५ पव्वगा चेव। तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा'१॥
छाया--अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः ? प्रत्येकशरीरवादर - वनस्पतिकायिकाः द्वादशविधाः प्रज्ञप्ताः, तद्यथा-'वृक्षाः१ गुच्छा२ गुल्मानि३ लताश्च४ वल्लयश्च५ पर्वगाश्चैव ६ । तृण७ वलय८ हरितौ९ पधि१० जलरुह११ । कुहणाश्च१२ बोद्धव्या ॥१॥
__ ऐसे यादर वनस्पतिकायिक प्रत्येक शरीर बादर वनस्पतिकायिक हैं। . जिन अनन्त जीवों का एक ही शरीर हो और समान श्वासोच्छवास
आदि हो वे सधारण शरीर बाद वनस्पतिकायिक कहे गए हैं । दोनों जगह 'य' पद का प्रयोग यह सूचित डरता है कि इन दोनों के - . भी अनेक अवान्तर भेद हैं ॥१८॥
शब्दार्थ-(से किं तं पत्तेयसरीर बायरवणस्तइकाइया) प्रत्येकशरीर । ... वनस्पतिय४ वान AN२ प्रत्येय 2-
21 मसग डाय छे... તેઓ પ્રત્યેક શરીર કહેવાય છે. અર્થાત્ એક શરીરમાં એક જીવ હોય, તેવા બાદર-વનસ્પતિકાયિક પ્રત્યેક શરીર બાર વનસ્પતિકાયિક છે
જે અન ત જીવોનું એક જ શરીર હોય અને સમાન શ્વાસોચ્છવાસ - આદિ હોય તેઓ સાધારણ શરીર બાર વનસ્પતિ કાયિક કહેલા છે, અને જગ્યાએ (૪) પદને પ્રવેગ એમ સૂચિત કરે છે કે આ બન્નેના જ અનેક અવાન્તર ભેદ છે. સૂ. ૧૮ છે
val -(से कि तं पत्नयसरीरवायरवणस्सइकाइया) प्रत्ये: शश२ मा४२ पनपति यि ७५ 21 प्रान! छे (पत्तय सरीरवायरवणस्सइकाइया) प्रत्येशरी२ ॥४२वनस्पतिय ७२ (दुवालम विहा) १२ प्रा२ना (पण्णत्ता) ५या छ (तं जहा) तेगा माना छे.
(१) (रुक्खा) वृक्ष (२) (गुच्छ) शु२७ (3) (गुम्मा) शुभ (४) (लयाय)