________________
प्रमेयवोधिनी टीका प्र. पद १ सृ.१९ सभेदवनस्पतिकायनिरूपणम् २५५ आमलकः पनसः, दाडिमः, अश्वत्थः, उदुम्बरः, वटश्च । 'णग्गोह णंदिरुक्खे पिप्परी सयरी पिलुरुक्खेय । काउंवरि कुत्थुमरि बोद्धव्या देवटालीय ॥१६॥ न्यग्रोधः, पिप्पली, शतरी, प्लक्षवृक्षश्च । कादबरिः, कुस्तुरमरिः, वोद्धव्यो देव दालिश्च ॥१६॥ 'तिलए लउए छत्तोह सिरीस सत्तवघ्न दहिवन्ने । लोद्धधव चंदणज्जुणणीमे कुडए कयंवेय' ॥१७॥ तिलकः, लवकः, शिरीपः, सप्तपर्णः, दधिपर्णः, । लोद्ध धव चन्दनार्जुननीपाः कुटजा कदषश्च । एतेपाञ्च अस्तिकादि कदम्बान्तानां बहुवीजकवृक्षाणां मध्ये केचिद् विल्वादयोऽतिप्रसिद्धाः, केचिद् अस्थिकादयो देशविशेषे प्रसिद्धाः तथैव 'जे यावन्ने तहप्पगारा' ये चाप्यन्ये तथा प्रकाराः-एवं-विधाः वृक्षाः सन्ति तेऽपि सर्वे बहुवीजका अवगन्तव्याः, 'एएसि णं मूला वि असंखेजजीविया' एतेपां खलु-पूर्वोक्त बहुवीजकवृक्षाणां खल मूलान्यपि असंख्येयजीवात्मकानि भवन्ति, एवमेव तेषां बहुवीजकानां वृक्षाणाम् वृक्ष अनेक प्रकार के कहे हैं। वे इस प्रकार हैं-अस्थिक, तिन्दुक (तेद) कपित्थ (कवीठ) अम्बाडग, मातुलिंग (विजौरा), विल्व (बिल) आमलक, पनस, दाडिम, अश्वन्थ, उदुम्बर, वट, न्यग्रोध, नन्दिवृक्ष, पिप्पली, शतरी, प्लक्ष, कादुम्बरि, कुस्तुम्भरि, देवदाली, तिलक, लवक (लकुच), छत्रोपग, शिरीप, सप्तपर्ण, दधिपर्ण, लोध्र, धच, चन्दन, अर्जुन, नीप, कुरज और कदम्ब । ___ अस्थिक से लेकर कदम्ब तक जो बहुवीजक वृक्ष बतलाए गए हैं, इनमें विल्व आदि कोई-कोई तो बहुत प्रसिद्ध हैं एवं अस्थिक आदि कोई-कोई किसी खास प्रदेश में प्रसिद्ध हैं।
इसी प्रकार के जो अन्य वृक्ष हैं, उन सब को भी वहवीजक ही समझना चाहिये । इन बहुबीजक वृक्षों के मृल भी असंख्यात तमा माघार -मस्५ि४, सिन्दु, पित्य, 40131, भातुमिग-मीन३ Eिq, rini, पनस, भ, मश्वत्थ, टु२- १२, १३, न्यग्रोध, नदिक्ष, पिण, शतरी, सक्ष, भामरी, १६३री, तुरी, पहली, तिसs, A५४, ५५, २ि२१५, साह, हधिपण, सोप३।, य, चन्दन, मन नीप, मुटन, अने ४४२०५.
અસ્થિથી આરંભીને કદમ્બ સુધીના જે બહુબીજક વૃા બતાવ્યાં છે તેઓમાં બિંભવ આદિ કઈ કઈ તે બહુ જ પ્રસિદ્ધ છે, અને અસ્થિક આદિ કઈ કઈ કઈ ખાસ પ્રદેશમાં પ્રસિદ્ધ છે.
આવી જાતનાં જે બીજાં વૃક્ષ છે, એ બધાંયને બહુ બીજક જાણવા જોઈએ. આ બહુ બીજક ક્ષેના મૂળ પણ અસંખ્યાત જીવાત્મક હોય છે. એના