________________
प्रमेयबोधिनी टीका प्र. पद १ सू ९ रूपी अजीवग्रजापना
१५७ -दुरभिगन्धपरिणता अपि भवन्ति,
अथ रसैः सह पञ्च विकल्पान् प्रतिपादयति-रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयो वृत्तसंस्थानपरिणता स्तेषां मध्ये केचन-'रसओ' रसतः 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कड्डयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति, केचन-'अविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि-मधुररसपरिणता अपि भवन्ति, इत्येवं पश्च विकल्पान् प्रतिपाद्य स्पर्गः सहाष्टी विकल्पानाह-'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि'२० ये स्कन्धादयो वृत्तसंस्थानपरिणता स्तेपा मध्ये केचन'फासओ' स्पर्शतः 'कक्खड फासपरिणया वि' -कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि'-गुरुकरवर्शपरिणता अपि भवन्ति, केचन-'लहुयफालपरिणया वि'-लघुकल्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति,
वृत्ताकार एंगलों में से रस की अपेक्षा कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले होते हैं, अतः रस की दृष्टि से वे पांच प्रकार के हैं। _ वृत्ताकार एगलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्शवाले, कोई मृदस्पर्शवाले, कोई गुरुस्पीवाले, कोई लघुस्पर्शवाले, कोई शीतस्पर्शवाले, कोई उष्णस्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्षस्पर्श वाले होते हैं । अतः स्पर्श की अपेक्षा उनके आठ भेद होते हैं। इस
વૃત્તાકાર પુગલેમાથી રસની અપેક્ષાએ કઈ તિક્ત રસવાળા કઈ કટુક રસવાળા, કેઈ કપાય રસવાળા, કેઈ ખાટા રસવાળા, અને કઈ મધુર રસ વાળાં હોય છે. તેથી રસની દષ્ટિએ તેઓ પાંચ પ્રકારના છે.
વૃત્તાકાર પુદ્ગલમા સ્પર્શની અપેક્ષાએ કઈ કર્કશ પશવાળા, કેઈ મૃદુ સ્પર્શવાળા, કેઈ ગુરૂ સ્પર્શવાળા, કેઈ લઘુ સ્પશવાળા, કેઈ શીત સ્પર્શ વાળા, કેઈ ઉણસ્પર્શવાળા, કેઈ સ્નિગ્ય સ્પર્શવાળા, અને કઈ રૂક્ષ સ્પર્શ વાળા હોય છે. તેથી સ્પર્શની અપેક્ષાએ તેઓના આઠ ભેદ પડે છે. આ રીતે