________________
प्रमापनासूत्र केचन-'लुक्खफासपरिणया वि'- रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं वृत्तसंस्थानस्य वर्णादिभिः विंशति विकल्पाः प्रतिपादिताः, ____ अथ त्र्यसंस्थानस्य वर्णादिभिः सह विंशतिं विकल्पान् प्रतिपादयति-'जे संठाणओ तंससंठाणपरिणया, ते वण्णो कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'संठाणओ' संस्थानतः 'तंससंठाणपरिणपरिणया' व्यत्रसंस्थानपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि'लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिद्दवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं व्यस्रसंस्थानस्य वर्णैः सह पञ्चविकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंधओ सुमिगंधपरिणया वि, दुब्भिगंधपरिणया वि'-ये स्कन्धादयः संस्थानतः व्यस्रसंस्थानपरिणता स्तेपां मध्ये केचन-'गंधओ'गन्धतः 'मुभिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन'दुन्भिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह प्रकार वर्णादि के साथ वृत्त संस्थानवाले पुद्गल वीस प्रकार के हैं। __ अब त्रिकोणाकार पुद्गलों के बीस भेदों का निरूपण करते हैं-जो पुद्गल त्रिकोण संस्थान परिणामवाले हैं, वर्ग की अपेक्षा उनमें कोई कृष्ण वर्णचाले, कोई नील वर्णवाले, कोई रक्त वर्णवाले, कोई पीतवर्ण वाले और कोई श्वेत वर्णवाले होते हैं, अतः वर्ण को अपेक्षा त्रिकोण संस्थानले एद्गल पांच प्रकार के है।
त्रिकोण संस्थानवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गधवाले होते हैं, अतः गंध की अपेक्षा उनके दो भेद हैं। વર્ણાદિની સાથે વૃત્ત સ સ્થાનવાળા પગલે ૨૦ પ્રકારના છે.
હવે ત્રિકોણાકાર પુદ્ગલેના ૨૦ ભેદોનું નિરૂપણ કરે છે-જે પુદ્ગલે ત્રિકેણ સ સ્થાન પરિણામવાળા છે. વર્ણની અપેક્ષાએ તેઓમાથી કઈ કૃષ્ણ વર્ણવાળાં, કેઈ નીલ વર્ણ વાળાં, કઈ રક્ત વર્ણવાળા, કેઈ પીત વર્ણ વાળા, અને કઈ વેત વર્ણવાળા હોય છે. તેથી વર્ણની અપેક્ષાએ વિકેણાકાર સંસ્થાન વાળા પુદ્ગલ પાચ પ્રકારના છે.
ત્રિકણ સસ્થાનવાળાં પુગમાં કોઈ સુગન્ધવાળાં કઈ દુર્ગાવાળાં હોય છે. તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે.