________________
२२८
, . प्रशापनास्त्रे स्साई' संख्येयानि, योनिप्रमुखानि-योनिद्वाराणि, शतसहस्राणि भवन्ति, तथाहि :-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श चाप्कायिकानां संवृता योनि वर्तते, सा पुनः । सचित्ताचित्तमिश्रभेदेन त्रिधा, इत्यादि पूर्वोक्तरीत्या संख्येयानि अकायिकानां योनिशतसहस्राणि भवन्ति तानि च सूक्ष्म वादरगतसर्वसंख्यया सप्तलक्षाणि अव सेयानि, 'पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति' पर्याप्तकनिश्रया-पर्याप्तकाकायिकाश्रयेण, अपर्याप्तका:-अपर्याप्तकाः-अपर्याप्तकाप्कायिकाः, व्युत्क्रामन्ति-उत्पधन्ते, कियन्तस्ते उत्पद्यन्ते, इत्याशङ्कायामाह-'जत्थ एगो तत्थ नियमाअसंखि ज्जा' यत्र एक पर्याप्तकस्तत्र नियमात् तन्निश्रया तदाश्रयेण असंख्येयाः-अपर्यासकाः, उत्पद्यन्ते इत्याशयः, प्रकृतमुपसंहरन्नाह-'से तं वायार आउकाइया' ते एते पूर्वोक्ता वादाप्कायिकाःप्रज्ञप्ताः, 'से तं आउकाइया' ते एते-उपर्युक्ताः, अकायिकाः प्रज्ञाप्ता इत्याशयः ॥सू०१५॥ गंध, रस और स्पर्श में अप्कायिकों की संवृत योनि होती है। वह भी सचित्त, अचित्त और मिश्र के भेद से तीन प्रकार की है। इत्यादि पूर्वोक्त प्रकार अप्कायिक जीवों की लाखों योनियां होती हैं। संक्ष्म और बादर-सब को मिलाने से वे सात लाख हैं।
पर्याप्त अप्कायिक जीव के अश्रय से अपर्याप्तक जीव उत्तम होते हैं। वे कितने उत्पन्न होते हैं ?.इस आशंका का उत्तर दिया गया है-जहां एक- पर्याप्तक है वहां नियम से उसके आश्रय से असंख्यात अपर्याप्तक उत्पन्न होते हैं। .: अब प्रकृत का उपसंहार करते हैं-यह बादर अप्पकायिक जीवों की प्ररूपणा हुई और इसके साथ ही अप्कायिकों की भी प्ररूपणा पूरी हुई ॥१५॥ -- પ્રકારે સમજવા જોઈએ, તેઓની લાખે નિઓ બને છે. જેમ એક એક - प, मध, २स मने २५शमा मायिनी वृत्त योनिया छे. ( ' તે પણ સચિત્ત અચિત્ત અને મિશ્રના ભેદથી ત્રણ પ્રકારની છે. વિગેરે પૂર્વોક્ત પ્રકારથી અષ્કાયિક જીવની લાખે નિઓ થાય છે. સૂમ અને બાદર બધાની મેળવીએ તેઓ ૭ સાત લાખ છે.
પર્યાપ્ત અષ્કાયિક જીવના આશ્રયથી અપર્યાપ્તક જીવ ઉત્પન્ન થાય છેતેઓ કેટલા ઉત્પન્ન થાય છે?
આ આશ કાનો ઉત્તર અપાયો-જ્યાં એક પર્યાપ્તક છે ત્યાં નિયમથી તેના આ આશ્રય વડે અસ ગ્યાત અપર્યાપ્તક ઉત્પન્ન થાય છે - હવે આરભેલા કથનને ઉપસંહાર કરે છે–આ બાદર અકાયિક જીની પ્રરૂપણ થઈ અને તેની સાથેજ અષ્કાયિકની પ્રરૂપણું પણ પૂરી થઈ. એ સૂ. ૧૫