________________
प्रमेयवोधिनी टीका प्र, पद १ सू १७ वायुकायिकजीवमेदनिरूपणम् ३३५. वादरतेजस्कायिकाः प्रज्ञप्ताः, 'से तं तेऊकाइया' ते एते-पूर्वोक्ताः तेजस्कायिकाः प्रज्ञप्ताः इत्याशयः । सू० १६।।
मूलम्-से किं तं वाउकाइया? वाउकाइया दुविहा पण्णत्ता, तं जहा-सुहुमवाउकाइया य, बायरवाउकाइया य। से किं तं सुहुमवाउकाइया? सुहुमवाउकाइया दुविहा पण्णत्ता, तं जहापज्जत्तगसुहुमवाउकाइया य अपज्जत्तगसुहुमबाउकाइया य । से त्तं सुहमवाउकाइया। से कि तं बायरवाउकाइया ? बायरवाउकाइया अणेगविहा पण्णत्ता, तं जहा-पाईणवाए१, पडी. णवाए२ दाहिणवाए३ उदीणवाए४ उड्डवाए५ अधोवाए६, तरियवाए७ विदिसीवाए८ वाउभामे९ वाउकलिया१० वायमंडलिया११ उक्कलियावाए १२ मंडलियावाए१३ गुंजावाए१४ झंझावाए१५ संवगवाए१६ घणवाए १७ तणुवाए१८ सुद्धवाए१९, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाइं जोणिप्पसुहसयसहस्साई, पज्जत्तगणि. स्ताए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असं. खेजा। से तं वायरवाउकाइया। से तं वाउकाइया ।सू०१७॥
छाया-अथ के ते वायुकायिकाः ? वायुकायिका द्विविधाः प्रज्ञप्ताः, तं जहा. सूक्ष्मवायुकायिकाश्च बादरवायुकायिकाश्च । अथ के ते सूक्ष्मवायुकाथिकाः ? सूक्ष्मजीवों की प्ररूपण हुई और साथ ही तेजस्कायिक जीवों की भी प्ररूपणा पूरी हुई ॥१६॥
शब्दार्थ-(से किं तं बाउकाइया) अब वायुकायिक जीव कितने પ્રરૂપણ થઈ અને સાથે જ તેજસ્કાયિક જીવની પણ પ્રરૂપણા થઈ. સૂ. ૧૬
हाथ-(से कि तं वाउकादया) वायु यि ७१ 32सा प्रारना छ ? (वाउकाइया) वायुायि । (दुविहा) मे ५४।२(पण्णत्ता) ४ा छे (तं जहा)