________________
२३२
प्रज्ञापनासूत्रे
'तं जहा - मुहुमते ऊकाइया य, वापरते ऊकाइया य' तद्यथा-सूक्ष्म तेजस्कायिकाच बादर तेजस्कायिकाथ, 'से किं तं सुहुमते ऊकाइया ?' 'से' - अथ 'किं तं' के ते कतिविधा इत्यर्थः, 'सुमते ऊकाइया ?' सूक्ष्मतेजस्कायिकाः प्रज्ञप्ताः ? भगवानाह - 'हुम ऊकाइया दुबिहा पण्णत्ता' सूक्ष्मतेजस्कायिकाः द्विविधाः द्विकारकाः प्रज्ञप्ताः-उक्ताः, ‘तं जहा - 'पज्जत्तग मुहुमतेंउकाइया य, अपज्जत्तंगहुमते उकाइया य' तद्यथा-पर्याप्तकसूक्ष्मतेजस्कायिकाथ, अपर्याप्तक सूक्ष्मः तेजस्कायिकाश्च । प्रकृतमुपसंहरन्नाह - ' से तं मुहुगऊकाइया' ते एते पूर्वोक्ताः सूक्ष्मतेजस्कायिकाः प्रज्ञप्ताः, 'से किं तं वादरतेऊकाइया ?' 'से' अथ 'किं तं' केते - कतिविधाः, वादरतेजस्कायिकाः-स्थूलतेजस्कायिकाः प्रज्ञप्ताः ? भगवानाह - 'वायरतेऊकाइया अणेगविहा पण्णत्ता' वादरतेजस्कायिकाः अनेकविधाः नाना प्रकारकाः प्रज्ञप्ताः, 'तं जहा - इंगाले, जाला, मुम्मुरे, अच्ची, अलाए, मुद्धागणी, उक्का, विज्जू असणी, णिग्धाए, संघरिससमुट्ठिए, सूरकंतमणि, णिस्सिए' तं जहा’- तद्यथा-'इ' गाले' - अङ्गारः, -निघू मोऽग्निः, 'जाला' ज्वालाजाज्वल्यमान खदिरादि ज्वाला, अग्नि-सम्बद्धा दीपशिखा वा, 'मुम्मुरे' मुर्मुरः शुष्कपत्रादौ भस्ममिश्रिताग्निकणरूपः, अच्ची' - अर्चि - अनलाप्रतिबद्धा ज्वाला, तेजस्कायिक और बादरतेजस्कायिक । पुनः प्रश्न हुआ कि सूक्ष्म तेजस्कायिक जीव कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- सूक्ष्म तेजस्कायिक जीव दो प्रकार के हैं - पर्याप्त और अपर्याप्त । यह सूक्ष्म तेजस्कायिकों की प्ररूपणा हुई ।
यादरतेजस्कायिक' कितने प्रकार के हैं ? भगवान् ने कहा- बादरं तेजस्कायिक जीव अनेक प्रकार के हैं । वे इस प्रकार हैं- अंगार अर्थात् धूमरहित अग्नि, ज्वाला - जलती हुई खदिर आदि की ज्वाला, अथवा अग्नि से जुडी हुई दीपक की शिखा, मुर्मुर- भस्म में मिले हुए बारीक
1
શ્રી ભગવાન ઉત્તર આપે છે-તેજસ્કાયિક જીવ એ પ્રકારના કહ્યા છે તેઓ આ પ્રકારે છે–સૂક્ષ્મ તેજસ્કાયિક અને માદર તેજસ્કાયિક,
પુનઃ પ્રશ્ન પૂછયે કે સૂક્ષ્મ તેજસ્કાયિક જીવ કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપ્યા—સૂક્ષ્મ તેજસ્કાયિક જીવ એ પ્રકારના છે—પર્યાપ્ત અને અપર્યાપ્ત, આ સૂક્ષ્મ તેજસ્કાયિકાની પ્રરૂપણા થઈ.
માદર તેજસ્કાયિક કેટલા પ્રકારના છે ?
શ્રી ભગવાને કહ્યું ખાદર તેજસ્કાયિક જીવ અનેક પ્રકારના છે તે આ રીતે છે–અંગારા (ધૂમાડા વગરના અગ્નિ) જવાલા ખળતા ખેર વિગેરેની ઝાળ અગરતા ખળતી દીપકની જ્યાત, મુમુર-રાખમાં મળેલા ખારીક અગ્નિ કણા