________________
प्रमेयवाधिनी टीका प्र. पद १ सू.१५ अकायिकजीवभेदनिरूपणम् -२२७ दिकम्-पुष्करवर समुद्रादिषु 'जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता' ये चाप्यन्ये, तथा प्रकाराः-रसस्पर्शादि भेदभिन्ना घृतोदकादयो बादराकायिका: सन्ति ते सर्वे वादराकायिकाः ज्ञेयाः ते समासतः-संक्षेपेण द्विविधाःद्विप्रकारकाः प्रज्ञप्ताः, 'तं जहा-पज्जत्तगाय, अपज्जत्तगाय' तद्यथा-पर्या .प्तकाश्च, अपर्याप्त काश्च तत्थ णं जे ते अपज्जत्तगा, ते णं असंपत्ता' तत्र खलं-तयोर्द्वयोर्मध्ये ये ते अपर्याप्तकाः वादराप्कायिकाः सन्ति, ते खलु असंप्राप्ताः-- स्वंयोग्याः पर्याप्ती साकल्येन अप्राप्ता, इत्याशयः । 'तत्थ णे जे ते पज्ज-तगा. एते सिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसौ विहाणाई'. तत्र खलु-पर्याप्तकापर्याप्तकवादराप्कायिकयोमध्ये, ये ते पर्याप्तको बादराप्कायिकाः सन्ति, एतेषां-पयोप्तकाः वादराप्कायिकानां वर्णादेशेनवर्णभेदविवक्षया, गन्धादेशेन-गन्धभेदविवक्षया, रसादेशेन-रसभेदविवक्षया, स्पर्शादेशेन-स्पर्शभेदविवक्षया, सहस्राग्रशः-सहस्रसंख्यया विधानानि-भेदों भवन्ति, ते च-भेदाः पूर्वोक्तरीत्या अवसेयाः, 'संज्ज्जाई जोणिप्पमुहसय सहदक (कृतवर समुद्रका जल) क्षोदोदक (इक्षुवर समुद्रका जल) रसोदके (पुष्करवर समुद्र का जल) तथा इसी प्रकार के जो भी अन्य जल हैं
और जो रस स्पर्श आदि के भेद से नाना प्रकार के हैं, वे सब बादर अकायिक जानने चाहिए। : ये ओस आदि बाद अप्कायिक जीव संक्षेप से दो प्रकार के कहे गए हैं-पर्याप्तक और अपर्याप्तक। इनमें जो अपर्याप्त हैं बे असंप्राप्त है अर्थात् अपनी योग्य पर्याप्तियों को पूर्ण नहीं कर पाये हैं। और इनमें से जो पर्याप्त हैं, उनके वर्ण, गंध, रस और स्पर्श के भेद से हजारों भेद होते हैं । वे भेद पूर्वोक्त प्रकार से सम. झने चाहिए। उनकी लाखों योनियां होती हैं । जैसे-एक-एक वर्ण, समुद्रनु पाjl) क्षा२।४४ (क्षीर सागरनु पाणी) ता(धत समुद्रनु पाjl) ક્ષેદક (ઈશ્કવર સમુદ્રનું પાણી) રસેદક (પુષ્કરવર સમુદ્રજલ) તથા તેવી રીતના કઈ પણ અન્ય જલ છે અને જે રસ સ્પર્શ આદિભેદે અનેક જાતના છે. તે બધા બાદર અકાયિક જાણવાં જોઈએ.
આ એસ વિગેરે બાદર અપ્લાયિક જીવ સંક્ષેપથી બે પ્રકારના છેપર્યાપ્તક અને અપર્યાપ્તક. * તેઓમાં જે અપર્યાપ્ત છે તેઓ અસંપ્રાપ્ત છે અર્થાત્ પિતાની ગ્ય પર્યાપ્તઓને પૂર્ણ નથી કરેલ હતા, અને તેમાંથી જે પર્યાપ્ત છે તેઓના વણ, ગંધ, રસ અને સ્પર્શને ભેદથી હજારે ભેદ પડે છે. તે ભેદ પૂર્વોક્ત