________________
प्रमेयबोधिनी टीका प्र. पद १ सू.११ जीवप्रज्ञापना तथैव 'सलिंगसिद्धा'-केचन स्पलिङ्गसिद्धा भवन्ति, तत्र स्वलिङ्गे सदोरकमुखवास्त्रिकारजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते स्वलिङ्गसिद्धा उच्यन्ते, तथैव केचन-'अन्नलिंगसिद्धा' अन्यलिङ्गसिद्धा भवन्ति, अन्यलिङ्गे परिव्राजकादि सम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्ते. ऽन्यलिङ्गसिद्धा उच्यन्ते, तथैव केचन-'गिहिलिंगसिद्धा'-गृहिलिङ्गसिद्धा भवन्ति, गृहिलिङ्गे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते गृहिलिङ्गसिद्धा उच्यन्ते, यथा मरुदेवी प्रभृतयः सिद्धाः सञ्जाताः, तथैव के चन-'एगसिद्धा'-एकसिद्धा भवन्ति, तत्र एकस्मिन् एकस्मिन् समये एकका एव सन्तः सिद्धा भवन्ति, ते एकसिद्धा उच्यन्ते, तथा केचन-'अणेगसिद्धा'-अनेकसिद्धा भवन्ति, तत्र एकस्मिन् समये ऽनेके सिद्धाः-अनेकसिद्धा उच्यन्ते, अनेके चैकस्मिन् समये सिध्यन्तः उत्कर्षण अष्टोत्तरशतसंख्यका विज्ञेयाः, तथाचोक्तम्. (११) स्वलिंगसिद्ध-जो डोरा सहित मुखवस्त्रिका, रजोहरण आदि रूप में सिद्ध होते हैं। . (१२) अन्यलिंगसिद्ध-जो अन्य लिंग से अर्थात् परिव्राजक आदि के छाल के या भगवां वस्त्र वाले द्रव्यालिंग से सिद्ध होते हैं। ... (१३) गृहिलिंगसिद्ध-जो गृहस्थ के लिंग (वेष) से सिद्ध होते हैं, जैसे मरुदेवी आदि।
(१४) एकसिद्ध-जो एक समय में अकेले ही सिद्ध हुए वे एकसिद्ध कहलाते हैं।
(१५) अनेकसिद्ध-जो एक ही समय में अनेक-एक से अधिक सिद्ध हुए वे अनेकसिद्ध कहलाते हैं। एक समय में अनेक सिद्ध हों
(૧૧) સ્વલિંગ સિદ્ધ-જેઓ દેરા સાથે મુખવસ્ત્રિકાના રજોહરણ આદિ રૂપમાં સિદ્ધ હોય છે.
(૧૨) અન્યલિંગ સિદ્ધ-જેઓ અન્ય લિંગથી અર્થાત પરિવ્રાજક આદિના છલના અગર તે ભગવા વસ્ત્રવાળા દ્રવ્ય લિંગથી સિદ્ધ બને છે.
(१3) डिसि सिद्ध-रे। स्थना An (वैष) थी सिद्ध मन छ, જેવાકે મરૂદેવી વિગેરે. , (૧૪) એકસિદ્ધ-જેઓ એક સમયમાં એકલાજ સિદ્ધ થયા તેઓ એક સિદ્ધ કહેવાય છે.
(૧૫) અનેકસિદ્ધ-જેઓ એક સમયમાં અનેક એકથી અધિક સિદ્ધ બન્યા હોય તેઓ અનેક સિદ્ધ કહેવાય છે.
એક સમયમાં અનેક સિદ્ધ હોય તો વધારેમાં વધારે આકસો આઠ