________________
२३१
प्रमेयवोधिनी टीका प्र. पद १ सू १४ पृथ्वीकाय भेदनिरूपणम्
शीतादीनामपि प्रत्येकं तारतम्यभेदाइ नेक भेदत्वम्, केवलमेवं विशिष्टवर्णादियुक्ताः संख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्य एकैव योनि गण्यते ततः संख्येयानि पृथिवीकायिकानां योनिशतसहस्राणि व्यपदिश्यन्ते, तानि च सूक्ष्मवादरगत सर्वसंख्यया सप्तयोध्यानि लक्षाणि 'पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंति- पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति उत्पद्यन्ते, कियन्त उत्पद्यन्ते इत्याकाङ्क्षायामाह - ' जत्थ एगो तत्थ नियमा असंखेज्जा' यत्र एकः पर्याप्तस्तत्र नियमात् तन्निश्रयाऽसंख्येयाः - अपर्याप्तका उत्पद्यन्ते इति शेषः, प्रकृतमुपसंहरन्नाह - ' से तं खरवायर पुढविकाइया' 'से तं' ते एते पूर्वोक्त स्वरूपाः खरवादरपृथिवीकायिकाः प्रज्ञप्ताः, 'सेचं वायरपुढ विकाइया' ते एते पूर्वोक्तस्वरूपाः, बादरपृथिवीकायिकाः प्रज्ञप्ताः, 'सेतं पुढविकाइया' ते एते - उपर्युक्तस्वरूपाः, पृथिवीकायिकाः प्रज्ञप्ता इत्याशयः ।। सू० १४ ॥
तीन-तीन भेद हैं- शीत, उष्ण और शीतोष्ण । इन शीत आदि के भीतरतमता के कारण अनेक भेद होते हैं । अलबत्त, इस प्रकार विशिष्ट वर्ण आदि से युक्त होने के कारण योनियां असंख्य होने पर भी सामान्य की अपेक्षा से वह एक ही योनि गिनी जाती है । इसी अपेक्षा से पृथ्वीकायिक जीवों की योनियां लाखों कही जाती हैं । सूक्ष्म और बादर - सब की मिलकर वे योनियां सात लाख समझना चाहिए ।
पर्याप्तक के आश्रय से अपर्याप्तक जीव उत्पन्न होते हैं । कितने उत्पन्न होते हैं ? ऐसी जिज्ञासा होने पर कहते हैं - जहाँ एक पर्याप्तक होता है वहां नियम से उसके आश्रय से असंख्यात अपर्याप्त उत्पन्न होते हैं । अब प्रकृत का उपसंहार करते हैं - यह खरचादरपृथिवीकाय की, यादरपृथ्वीका की और साथ ही पृथ्वीकायिकों की प्रज्ञापना हुई ॥ १४ ॥
શીત વગેરેના પણ તારતમ્યતાએ અનેક ભેદ અને છે. અલબત્ત એ રીતે વિશિષ્ટ વધુ આદિથી યુક્ત હાવાને કારણે અસ ́ખ્ય ચેાનિએ હેાય છે તે પણ સામાન્યની અપેક્ષાએ તે એક જ ચેાનિ ગણાય છે.
એ અપેક્ષાએ પૃથ્વીકાયિક વેાની ચેનિચે લાખા કહેવાય છે. સૂક્ષ્મ અને માદર બધાની મળીને તે ચેાનિયે સાત લાખ સમજવી જોઇએ.
પર્યાપ્તકના આશ્રયથી અપર્યાપ્ત જીવ ઉત્પન્ન થાય છે? કેટલા ઉત્પન્ન થાય છે ? એવી જીજ્ઞાસા ઉત્પન્ન થતા કહે છે જયા એક પર્યાપ્તક હાય છે ત્યાં નિયમે કરીને એના આશ્રયથી અસંખ્યાત અપર્યાપ્ત ઉત્પન્ન થાય છે.
હવે ઉપસ હાર કરે છે=આ રીતે ખર ખાદર પૃથ્વીકાયની, ખાદર પૃથ્વીકાયની અને તેની સાથે પૃથ્વીકાયિકાની પ્રજ્ઞાપના થઈ. ૫ સૂ. ૧૪ ૫