________________
प्रमेयवोधिनी टीका प्र. पद १ सू १२ जीवप्रज्ञापना तथाविधा स्तेपां प्रज्ञापना२, 'तेइंदियसंसारसमावण्ण जीवपण्णवणा' त्रीन्द्रियसंसारसमापनजीवप्रज्ञापना-त्रीणि स्पर्शनरसनाघ्राणस्वरूपाणि इन्द्रियाणि येपां ते त्रीन्द्रियाः-पिपीलिका-मत्कोटिकायकामुत्कुणादयः, ते च ते संसारसमापनजीवाश्चेति तथाविधा स्तेषां प्रज्ञापना३, 'चउरिदिय संसारसमावण्णजीवपण्णवणा' चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापना-चत्वारि स्पर्शनरसनाघ्राणचक्षुःस्वरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः-दंशमशक मक्षिकादयः, ते च ते संसारसमापनजीवाचेति-तथाविधा स्तेषां प्रज्ञापना४, 'पंचिंदियसंसारसमावण्णजीवपण्णवणा' पञ्चन्द्रियसंसारसमापनजीवप्रज्ञापना-पञ्च स्पर्शनरसनाघ्राणचक्षुःस्वरूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यगोमहिषादयः, ते च ते संसारसमापनजीवाश्चेति तथाविधाः, तेषां प्रज्ञापना, इन्द्रियाणि च द्विधा, द्रव्येन्द्रियाणि भावेन्द्रियाणि च, तत्र-द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, तानि च स्पर्शनादीनि प्रसिद्धान्येव सन्ति, भावेन्द्रियाणि, क्षयोपशमोपयोगरूपाणि तानि चानियतानि । तथाहियेपामेकं वाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रिया व्यपदिश्यन्ते, येपां द्वे ते द्वीन्द्रियाः, येषां त्रीन्द्रियाणि ते त्रीन्द्रियाः, येषां चत्वारि ते चतुरिन्द्रियाः, येषां पूर्वोक्तानि पञ्च इन्द्रियाणि सन्ति ते पञ्चेन्द्रियाः व्यपदिश्यन्ते, ॥सू०१२॥
मूलम्-से किं तं एगिदिय संसारसमावन्नजीवपन्नवणा ? एगिदियसंसारसमावन्नजीवपन्नवणा पंचविहा पन्नत्ता, तं जहाहैं, वे चिउंटी मत्कुण आदि जीव त्रीन्द्रिय कहलाते हैं । जिन्हें स्पर्शन, रसना, घ्राण और चक्षु, ये चार इन्द्रियां प्राप्त हैं, वे डांस, मच्छर, मक्खी आदि जीव चतुरिन्द्रिय कहलाते हैं । जिन को स्पर्शन, रसना, घाण, चक्षु और श्रोत्र, ये पांचों इन्द्रियां होती हैं, वे पंचेन्द्रिय कहलाते हैं । मनुष्य गाय, भैंस, देव, नारक आदि पंचेन्द्रिय संसारी जीव हैं। एकेन्द्रिय जीवों की प्ररूपणा एकेन्द्रिय संसारसमापन्न जीव प्रज्ञापना कहलाती है । इसी प्रकार पांचो प्रकार की प्रज्ञापना का अर्थ समझलेना चाहिए ॥सू० १२॥
જે જીવોની સ્પર્શ, રસના ઘાણ અને ચક્ષુ આ ચાર ઈન્દ્રિયે મળેલી છે તે ડાસ, મચ્છર, માખી, વિગેરે જીવ ચતુરિન્દ્રિય કહેવાય છે.
જેઓને સ્પર્શ, રસના, ઘાણ, ચક્ષુ, અરે કાન આ પાંચ ઈદ્રિય હોય છે તેઓ પંચેન્દ્રિય કહેવાય છે. માણસ, ગાય, ભેસ, દેવ, નારક આદિ પંચેન્દ્રિય સંસારી જીવ છે. એકેન્દ્રિય જીની પ્રરૂપણા એકેન્દ્રિય સંસાર સમાપન્ન જીવ પ્રજ્ઞાપના કહેવાય છે. એ જ રીતે પાંચ પ્રકારની પ્રજ્ઞાપનાનો અર્થ समझ सवा ॥ सू. १२ ॥