SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.११ जीवप्रज्ञापना तथैव 'सलिंगसिद्धा'-केचन स्पलिङ्गसिद्धा भवन्ति, तत्र स्वलिङ्गे सदोरकमुखवास्त्रिकारजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते स्वलिङ्गसिद्धा उच्यन्ते, तथैव केचन-'अन्नलिंगसिद्धा' अन्यलिङ्गसिद्धा भवन्ति, अन्यलिङ्गे परिव्राजकादि सम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्ते. ऽन्यलिङ्गसिद्धा उच्यन्ते, तथैव केचन-'गिहिलिंगसिद्धा'-गृहिलिङ्गसिद्धा भवन्ति, गृहिलिङ्गे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते गृहिलिङ्गसिद्धा उच्यन्ते, यथा मरुदेवी प्रभृतयः सिद्धाः सञ्जाताः, तथैव के चन-'एगसिद्धा'-एकसिद्धा भवन्ति, तत्र एकस्मिन् एकस्मिन् समये एकका एव सन्तः सिद्धा भवन्ति, ते एकसिद्धा उच्यन्ते, तथा केचन-'अणेगसिद्धा'-अनेकसिद्धा भवन्ति, तत्र एकस्मिन् समये ऽनेके सिद्धाः-अनेकसिद्धा उच्यन्ते, अनेके चैकस्मिन् समये सिध्यन्तः उत्कर्षण अष्टोत्तरशतसंख्यका विज्ञेयाः, तथाचोक्तम्. (११) स्वलिंगसिद्ध-जो डोरा सहित मुखवस्त्रिका, रजोहरण आदि रूप में सिद्ध होते हैं। . (१२) अन्यलिंगसिद्ध-जो अन्य लिंग से अर्थात् परिव्राजक आदि के छाल के या भगवां वस्त्र वाले द्रव्यालिंग से सिद्ध होते हैं। ... (१३) गृहिलिंगसिद्ध-जो गृहस्थ के लिंग (वेष) से सिद्ध होते हैं, जैसे मरुदेवी आदि। (१४) एकसिद्ध-जो एक समय में अकेले ही सिद्ध हुए वे एकसिद्ध कहलाते हैं। (१५) अनेकसिद्ध-जो एक ही समय में अनेक-एक से अधिक सिद्ध हुए वे अनेकसिद्ध कहलाते हैं। एक समय में अनेक सिद्ध हों (૧૧) સ્વલિંગ સિદ્ધ-જેઓ દેરા સાથે મુખવસ્ત્રિકાના રજોહરણ આદિ રૂપમાં સિદ્ધ હોય છે. (૧૨) અન્યલિંગ સિદ્ધ-જેઓ અન્ય લિંગથી અર્થાત પરિવ્રાજક આદિના છલના અગર તે ભગવા વસ્ત્રવાળા દ્રવ્ય લિંગથી સિદ્ધ બને છે. (१3) डिसि सिद्ध-रे। स्थना An (वैष) थी सिद्ध मन छ, જેવાકે મરૂદેવી વિગેરે. , (૧૪) એકસિદ્ધ-જેઓ એક સમયમાં એકલાજ સિદ્ધ થયા તેઓ એક સિદ્ધ કહેવાય છે. (૧૫) અનેકસિદ્ધ-જેઓ એક સમયમાં અનેક એકથી અધિક સિદ્ધ બન્યા હોય તેઓ અનેક સિદ્ધ કહેવાય છે. એક સમયમાં અનેક સિદ્ધ હોય તો વધારેમાં વધારે આકસો આઠ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy