________________
१७३
प्रमेयवोधिनी टीका प्र. पद १ सू ११ जीवप्रज्ञापना धरो वा, तथा चोक्तम्-'तित्थं भंते ! तित्थं तित्यकरे तित्थं ? गोयमा ! अरिहा ताच नियमा' तित्थकरे, तित्थ पुण चाउव्यण्णो समणसंघो पढम गणहरो वा' तीर्थ 'शासन' भदन्त ! तीर्थ (तरण साधनम्) तीर्थकरस्तोर्थम् गौतम ! अर्हन् तावत् नियमात्तीर्थकरः तीर्थ पुनश्चतुर्वर्णः श्रमणसवः प्रथमगणधरो वा' इति, तस्मिन् तीर्थे सत्रुत्पन्ने ये सिद्धारते तीर्थसिद्धाः१, 'एवम् अतित्थसिद्धा' अतीर्थसिद्धाः, तीर्थस्या भावोऽतीर्थम्, तीर्थस्याभावश्चानुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धाः-ते अतीर्थसिद्धाः२, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, मरुदेव्यादि सिद्धिगमनकाले तीर्थोत्पादाभावात्, तथा-तीर्थस्य व्यवच्छेदः सुविधि स्वाम्याद्यपान्तरालेपु, तत्र ये जाति स्मरणादिनाऽपवर्गमार्गमवाप्य हे भगवान् ! तीर्थ को तीर्थ कहते हैं या तीर्थंकर को तीर्थ कहते हैं ? हे गौतम ! अरिहन्त भगवान् (नियम से) तीर्थकर हैं और चार प्रकार का अमणसंघ (साधु, साध्वी, श्रावक, श्राविका) या प्रथम गणधर तीर्थ है। इस तीर्थ की स्थापना हो जाने पर जो जीव सिद्धि प्राप्त करते हैं, वे तीर्थसिद्ध कहलाते हैं।
(२) अतीर्थसिद्ध'-तीर्थ का अभाव अतीर्थ कहलाता है। तीर्थ का अभाव दो प्रकार से होता है-तीर्थ की स्थापना ही न हुई हो अथवा स्थापना होने के पश्चात् कालान्तर में उसका विच्छेद हो गया हो । ऐसे अतीर्थकाल में जिन्होंने सिद्धि प्राप्त की वे अतीर्थसिद्ध हैं । तीर्थ की स्थापना से पूर्व भरुदेवी आदि ने सिद्धि प्राप्त की। सुविधिनाथ आदि तीर्थकर के बीच के समय में तीर्य का उच्छेद हुआ था, उस समय में जातिस्मरण आदि के द्वारा जिन्होंने सिद्धि पाई, वे तीर्थ
હે ભગવન તીર્થને તીર્થ કહે છે અથવા (અગર) તીર્થકરોને તીર્થ કહે છે?
હે ગૌતમ ! અરિહંત ભગવાન (નિયમથી) તીર્થકર છે અને ચાર પ્રકારનો श्रभार सय (साधु, साथी, श्राप, श्राqि४) अथ। प्रथम २ तीथ छे. આ તીર્થની સ્થાપના થઈ ગયા બાદ જે જી સિદ્ધિ પ્રાપ્ત કરે છે. તેઓ તીર્થ સિદ્ધ કહેવાય છે.
(૨) અતીર્થ સિદ્ધ-તીર્થનો અભાવ અતીર્થ કહેવાય છે. તીર્થનો અભાવ બે પ્રકારે થાય છે-તીર્થની સ્થાપના જ ન થઈ હોય અથવા સ્થાપના થયા પછી કાળાન્તરે તેને વિછેર થઈ ગયો હોય, આવા અતીર્થકાળમાં જેઓએ સિદ્ધિ પ્રાપ્ત કરી તેઓ અતીર્થ સિદ્ધ છે.
તીર્થની સ્થાપનાથી પૂર્વ મરૂદેવી વિગેરેએ સિદ્ધિ પ્રાપ્ત કરી. સુવિધિનાથ વિગેરે તીર્થકરના વચગાળાના સમયમાં તીર્થને વિચ્છેદ થયો હતો તે સમયમાં