________________
प्रतापनासूत्र अथ आयतसंस्थानस्य वर्णादिभिः सह विंशति विकल्पान् प्रतिपादयति-'जे संठाणओ आययसंठाणपरिणया, ते वण्णी कालवण्णपरिणया वि, नीलवण्गपरिणया वि, लोहियवण्णपरिणया वि, हालिढवण्णपरिणया वि, मुक्किल्लवण्णपरिणया वि' 'जे ये स्कन्धादयः "संठाणओ' संस्थानतः 'आययसंठाणपरिणया-आयत. संस्थानपरिणता भवन्ति, 'ते वण्णओ'-ते वर्णत:-तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि अवन्ति, केचन-लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं पञ्च विकल्पान् प्रतिपाद्य तस्य गन्धेन सह विकल्पढयमाह-'गंधओ सुन्भिगंधपरिणया वि, दुभिगंधपरिणया वि' ये स्कन्धादयः संस्थानतः आयतसंस्थान परिणता स्तेषां मध्ये केचन-गंधओ' गंधतः 'सुन्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणतया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह पञ्च विकल्पान् प्रतिपादयति-'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः आयतसंस्थानपरिणता स्तेपांमध्ये केचन -रसओ'-रसतः 'तित्तरसारणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया ____ अब आयत संस्थान वाले पुद्गलों के बीस भंग दिखलाते हैं जो पुदल आयतसंस्थानवाले हैं, उनमें वर्ण की अपेक्षा कोई कृष्णवर्णवाले, कोई नीले वर्ण वाले, कोई लोहित वर्णवाले, कोई पीतवर्ण वाले और कोई श्वेत वर्णवाले होते हैं। अतः वर्ण की अपेक्षा उनके पांच भेद हैं।
आयत संस्थान वाले पुद्गलों में कोई सुगंध वाले और कोई दुगंध वाले हैं, अतः गंध की अपेक्षा से उनके दो सेद होते हैं।
હવે આયત સંસ્થાનવાળા પુગલના ૨૦ ભેદ બતાવે છે-જે પુગલે આયત સંસ્થાનવાળા છે. તેઓમાં વર્ણની અપેક્ષાએ કઈ કૃષ્ણવર્ણવાળા, કેઈ નીલ વણ વાળા, કેઈ લેહિત વર્ણવાળા, કેઈ પીળાવર્ણવાળાં, અને કઈ વેતવર્ણવાળા, હોય છે તેથી વર્ણની અપેક્ષાએ તેઓના પાચ ભેદ દેખાડવામાં આવ્યા છે.
આયત સંસ્થાનવાળા પુદ્ગલોમાં કેઈ સુગન્ધવાળાં અને કેઈ દુર્ગન્ધવાળાં છે, તેથી ગજની અપેક્ષાએ તેઓના બે ભેદ હોય છે.
આયત સંસ્થાનવાળા પુદ્ગલોમાં રસની અપેક્ષાએ કોઈ તિક્ત રસવાળાં, કઈ કહુક રસવાળાં, કેઈ કવાય રસવાળાં, કેઈ અમ્લ રસવાળાં, અને કઈ મધુર રસવાળાં પણ હોય છે. તેથી રસની દષ્ટિએ તેઓના પાંચ ભેદ છે.
-