________________
१५६
प्रज्ञापनासूत्र -'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिगता अपि भवन्ति, इत्येवं स्पशैंः सह परिमण्डलसंस्थानह्य अष्टौ विकल्पाः सर्वे: वर्णादिभिस्तु२० विशति विकल्पा भवन्ति । ___ अथ वृतसंस्थानस्य निशति विकल्या प्रतिपादयितुमाह-'जे संठाणओ वट्टसंठाणपरिणया, ते वण्णओ 'कालवण्णपरिणया वि' नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दयण्णपरिणया वि, मुक्किल ठवण्गपरिणया वि' 'जे' ये स्कन्धादयः पदार्थाः-'संठाणओ' संस्थानतः 'वट्टसंठाणपरिणया' -वृत्तसंस्थानपरिणता भवन्ति, 'ते वण्णओ'-ते वर्णतः, तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिगया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-लोहियवण्णपरिणया वि' -लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणयावि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं वर्णैः सह वृत्तसंस्थानस्य पञ्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंधओ मुभिगंधपरिणया वि' दुभिगंधपरिणया वि' ये स्कधादयो वृत्तसंस्थानपरिणता रूतेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्भिगंधपरिणया वि-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि' आठ भेद हैं । वर्ण आदि सभी की अपेक्षा से परिमंडल संस्थानवाले पुद्गल वीस प्रकार के है।
वृत्ताकार पुद्गल भी इसी प्रकार वीस तरह के हैं, उनका निरूपण करते हैं-जो पुनल संस्थान ले वृत्त संस्थानवाले हैं, वर्ण की अपेक्षा उनमें से कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लोहित वर्णवाले कोई पीत वर्णवाले और कोई शुक्ल वर्णवाले होते हैं । अतः वर्ण की अपेक्षा उनके पांच भेद हैं ।
. वृत्ताकार शुद्गल गंध से कोई सुगंधवाले और कोई दुर्गधवाले होते हैं, अतः गंध की अपेक्षा उनके दो भेद हैं।
સ્પર્શવાળા હોય છે. આ રીતે સ્પર્શની અપેક્ષાએ તેઓના આઠ ભેદ છે. વર્ણ વિગેરે બધા ભેદની અપેક્ષાએ પરિમંડલ સ સ્થાનવાળા પુદ્ગલો ૨૦ પ્રકારના છે.
વૃત્તાકાર પુદ્ગલે પણ આ પ્રમાણે ૨૦ પ્રકારના છે. તેઓનું નિરૂપણ કરે છે-જે પુદ્ગલ સ સ્થાનથી વૃત્ત સ સ્થાનવાળા છે, વર્ણની અપેક્ષાએ તેઓમાથી કેઈ કાળા રંગના, કેઈ લીલા રંગના, કે લાલ રંગના, કોઈ પીળા રંગના, અને કઈ છેળા રંગના હોય છે. તેથી ૨ ગની અપેક્ષાએ તેઆના પાચ ભેદ છે.
વૃત્તાકાર પુગલે ગધે કરીને કેઈ સુગન્ધવાળા અને કઈ દુધવાળાં હોય છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે,