SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५६ प्रज्ञापनासूत्र -'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिगता अपि भवन्ति, इत्येवं स्पशैंः सह परिमण्डलसंस्थानह्य अष्टौ विकल्पाः सर्वे: वर्णादिभिस्तु२० विशति विकल्पा भवन्ति । ___ अथ वृतसंस्थानस्य निशति विकल्या प्रतिपादयितुमाह-'जे संठाणओ वट्टसंठाणपरिणया, ते वण्णओ 'कालवण्णपरिणया वि' नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दयण्णपरिणया वि, मुक्किल ठवण्गपरिणया वि' 'जे' ये स्कन्धादयः पदार्थाः-'संठाणओ' संस्थानतः 'वट्टसंठाणपरिणया' -वृत्तसंस्थानपरिणता भवन्ति, 'ते वण्णओ'-ते वर्णतः, तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिगया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-लोहियवण्णपरिणया वि' -लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणयावि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं वर्णैः सह वृत्तसंस्थानस्य पञ्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंधओ मुभिगंधपरिणया वि' दुभिगंधपरिणया वि' ये स्कधादयो वृत्तसंस्थानपरिणता रूतेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्भिगंधपरिणया वि-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि' आठ भेद हैं । वर्ण आदि सभी की अपेक्षा से परिमंडल संस्थानवाले पुद्गल वीस प्रकार के है। वृत्ताकार पुद्गल भी इसी प्रकार वीस तरह के हैं, उनका निरूपण करते हैं-जो पुनल संस्थान ले वृत्त संस्थानवाले हैं, वर्ण की अपेक्षा उनमें से कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लोहित वर्णवाले कोई पीत वर्णवाले और कोई शुक्ल वर्णवाले होते हैं । अतः वर्ण की अपेक्षा उनके पांच भेद हैं । . वृत्ताकार शुद्गल गंध से कोई सुगंधवाले और कोई दुर्गधवाले होते हैं, अतः गंध की अपेक्षा उनके दो भेद हैं। સ્પર્શવાળા હોય છે. આ રીતે સ્પર્શની અપેક્ષાએ તેઓના આઠ ભેદ છે. વર્ણ વિગેરે બધા ભેદની અપેક્ષાએ પરિમંડલ સ સ્થાનવાળા પુદ્ગલો ૨૦ પ્રકારના છે. વૃત્તાકાર પુદ્ગલે પણ આ પ્રમાણે ૨૦ પ્રકારના છે. તેઓનું નિરૂપણ કરે છે-જે પુદ્ગલ સ સ્થાનથી વૃત્ત સ સ્થાનવાળા છે, વર્ણની અપેક્ષાએ તેઓમાથી કેઈ કાળા રંગના, કેઈ લીલા રંગના, કે લાલ રંગના, કોઈ પીળા રંગના, અને કઈ છેળા રંગના હોય છે. તેથી ૨ ગની અપેક્ષાએ તેઆના પાચ ભેદ છે. વૃત્તાકાર પુગલે ગધે કરીને કેઈ સુગન્ધવાળા અને કઈ દુધવાળાં હોય છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે,
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy