________________
प्रमेयबोधिनी टीका प्र. पद १ सू. ९ रूपी अजीवप्रज्ञापना
१५५
विकल्पद्वयं प्रतिपाद्य, तस्यैव परिमण्डलसंस्थानस्य रसैः सह पश्च विकल्पान् प्रतिपादयति- 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरस परिया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः संस्थानतः परिमण्डलसंस्थानपरिणता स्तेपां मध्ये केचन - 'रसओ' रसतः 'तित्तरसपरिणया वि'- तिक्तरसपरिणता अपि भवन्ति, केचन - ' कइयरसपरिणया वि'- कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि' कपायरसपरिणता अपि भवन्ति केचन - 'अविलरसपरिणया वि' अम्लरसपरिणता अपि भवन्ति केचन - 'महररसपरिणया वि' मधुररसपरिणता अपि भवन्ति इत्येवं पञ्च विकल्पान् प्रतिपाद्य स्पः सह अष्टौ विकल्पान् प्रतिपादयति- 'फासओ 'कक्खडफास परिया वि, मउयकासपरिणया वि, गुरुयफासपरिणया वि लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः परिमण्डलसंस्थानपरिणता स्तेपां मध्ये केचन-‘फासओ’ स्पर्शतः ‘कक्खडफासपरिणया वि' - 'कर्कशस्पर्श परिणता भवन्ति, केचन - 'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति केचन - 'गुरुय फासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' - कघुकस्पर्शपरिणता अपि भवन्ति केचन - 'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति, केचन - 'णिद्धफासपरिणया वि' - स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन
9
परिमंडल संस्थानवाले पुलों में रस की अपेक्षा कोई तिक्तरसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले होते हैं । अतः रस की अपेक्षा उनके पांच भेद हैं ।
परिमंडल संस्थानवाले पुद्गल स्पर्श की अपेक्षा कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई शीतस्पर्शवाले, कोई उष्णस्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं । इस प्रकार स्पर्श की अपेक्षा से उनके
પરિમ’ડલ સંસ્થાનવાળા પુદ્ગલામાં રસની અપેક્ષાએ કાઈ તિક્ત રસ પરિણામવાળાં, કોઈ કટુક રસ પરિણામવાળાં કઇ કષાય રસ પરિણામવાળા, કાઇ અમ્લ રસ પરિણામ વાળાં અને કાઇ મધુર રસ પરિણામવાળાં હાય છે. તેથી રસની અપેક્ષાએ તેઓના પાંચ ભેદ છે.
પરિમ`ડલ સ સ્થાનવાળાં પુદ્ગલ સ્પર્શની અપેક્ષાએ કાઈ કશ સ્પ વાળાં, કોઈ મૃદુ સ્પર્શીવાળા, કેઇ ગુરૂ સ્પર્શીવાળાં, કાઇ લઘુ સ્પર્શીવાળાં ફાઇ શીત સ્પર્શીવાળાં, કોઇ ઉષ્ણુ પવાળાં, કોઇ સ્નિગ્ધ સ્પર્શીવાળાં અને કોઈ ક્ષ