SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ . १५४ प्रज्ञापनासूत्रे टीका - अथ परिमण्डलसंस्थानस्य वर्णादिभिः सह विंशर्ति विकल्पान् प्ररूपयितुमाह- 'जे संठाणओ परिमंडलसंठाणपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, किल्लवण परिणया वि' 'जे' ये स्कन्धादयः 'संठाणओ' संस्थानतः 'परिमंडलसंठाणपरिणया' परिमण्डलसंस्थानपरिणता भवन्ति 'ते वण्णओ' ते वर्णतः, तेपां मध्ये केचन-वर्णापेक्षया, 'कालवण्णपरिणया वि' - कृष्णवर्णपरिणता अपि भवन्ति, केचन - 'नीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति केचन - ' हालिद्दवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन - 'सुकिलवण्णपरिणया वि' शुक्लवर्णपरिता अपि भवन्ति, इत्येवं वर्णैः सह परिमण्डलसंस्थानस्य पञ्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयं प्रतिपादयति- 'गंधओ सुभिगंध परिणया वि, दुभिगंध परिणया वि' ये स्कन्धादयः संस्थानतः परिमण्डलसंस्थानपरिणता स्तेषां मध्ये केचन - 'गंध गन्धतः 'सुभिगंधपरिणया वि' - मुरभिगन्धपरिणता अपि भवन्ति केचन - 'दुभिगंधपरिणया वि' - दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं टीकार्थ -- अब परिमंडलसंस्थान के वर्ण आदि के साथ बीस विकल्पों की प्ररूपणा करते हैं जो पुल संस्थान की अपेक्षा परिमंडलसंस्थान परिणमनवाले होते हैं, वर्ण की अपेक्षा उनमें से कोई कृष्ण वर्णवाले, कोई नीले वर्णवाले कोई लाल वर्णवाले, कोई पीले वर्णवाले और कोई शुक्ल वर्णवाले होते हैं । इस प्रकार वर्णों की अपेक्षा परिमंडल संस्थानवाले पुद्गल पांच प्रकार के होते हैं । परिमंडल संस्थानवाले पुलों में कोई सुगंधवाले और कोई दुर्गध वाले होते हैं, अतः गंध की अपेक्षा से उनके दो भेद हैं । વર્ણ વિગેરેની સાથે ૨૦ વીસ ટીકા-હવે પરિમ ડલસ સ્થાનના વિકલ્પાની પ્રરૂપણા કરે છે જે પુદ્ગલે। સ સ્થાનની અપેક્ષાએ પરિમ ડલ સ સ્થાન પરિણામવાળાં હાય છે. વની અપેક્ષાએ તેમાથી કાઇ કૃષ્ણ વણુ પરિણામવાળા હાય છે. કેાઈ નીલ વર્ણ વાળા, કેાઇ લાલ વણુ વળા, કાઇ પીળાં વણુ વાળા, અને કાઈ શુકલ વર્ણવાળાં, હેાય છે. આ રીતે વર્ણોની અપેક્ષાએ કરી પરિમ`ડલ સસ્થાનવાળા પુદ્ગલ પાચ પ્રકારના હેાય છે. પશ્ચિમ ડલસ સ્થાનવાળા પુદ્ગલામાં કાઇ સુગંધવાળાં અને કાઇ દુન્ય વાળાં હાય છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy