________________
प्रमेययोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रशापना _१४३ . कपायरसपरिणत्रा अपि, केचन-'अविलरसपरिणया वि' अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, । " ___ अथ रूक्षस्पर्शस्यैव स्वविरोधि भिन्न स्परैः सह पड विकल्पानाह-'फासओ' कक्खडफासपरिणया वि' मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि' ये स्कन्धादयों रूक्षस्पर्शपरिणता, स्तेपांमध्ये केचन-'फासओ स्पर्शतः 'कक्खड़फासपरिणया वि, कर्कशस्पपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया चि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीय फासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उप्णस्पर्शपरिणता अपि भवन्ति, इत्येवं रूक्षस्पर्शस्य स्वाविरोधि स्पशैः सह पड्विकल्पान् प्रतिपाद्य संस्थानैः सह पञ्च विकल्पानाह-'संठाणओ परिमंडलसंठाणपरिणया वि बट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरि, णया वि, आययसंठाणपरिणया वि२३, १८४। ये स्कन्धादयो रूक्ष स्पर्शपरिणता स्तेपांमध्ये केचन-'संठाणओ' संस्थानतः 'परिमंडलसंठाणपरिणया वि' परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणयावि' 'वृत्त
और कोई मधुर रस वाले होते हैं। इस तरह रस की अपेक्षा उनके पांच विकल्प होते हैं। ॥
रक्ष स्पर्श वाले पुगलों में उसका विरोधी स्निग्ध स्पर्श नहीं होता, अतएव शेष स्पर्श पाये जाते हैं , यथा कोई कर्कश स्पर्श वाले, कोई मृदु स्पर्श वाले, कोई गुरु स्पर्श वाले, कोई लघु स्पर्श वाले, कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले होते हैं । इस प्रकार स्पर्श की अपेक्षा उनके छह भेद हैं।
रुक्ष स्पर्शवाले पुद्गलों में संस्थान की अपेक्षा कोई परिमंडलसंस्थान वाले, कोई वृत्तसंस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण રસવળા હોય છે. એ રીતે રસની અપેક્ષાએ તેઓના પાંચ વિકલ્પ બને છે.
- રૂક્ષ સ્પેશવાળ પુદ્ગલોમાં તેનો વિરોધી સ્નિગ્ધ સ્પર્શ હોતે નથી, તેથીજ બાકીના છ સ્પર્શી મળી રહે છે. જેમકે-કઈ કર્કશ સ્પર્શવાળા, કે મૃદુ સ્પર્શવાળાં, કઈ ગુરૂ સ્પર્શવાળાં, કેઈ લઘુ સ્પર્શવાળાં, કઈ શીત સ્પર્શવાળાં કેઈ ઉણ સ્પર્શવાળાં હોય છે. આ રીતે સ્પર્શની અપેક્ષાએ તેઓના ૬ ભેદ છે.
સ્પર્શવાળાં પુદ્ગલેમાં સંસ્થાનની અપેક્ષાએ કઈ પરિમંડલ સંસ્થાન વાળાં, કેઈ વૃત્ત સંસ્થાનવાળાં, કઈ વિકેણ સંસ્થાનવાળાં, કેઈ ચતુષ્કોણ