________________
प्रमेयवोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना 'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघु- ' कस्पर्शपरिणता अपि भवन्ति, केचन-सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति,
अथ स्निग्धस्पर्शस्यैव संस्थानैः सह पञ्च विकल्पानाह-'संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २३' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणओ'-संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया वि' वृत्तसंस्थानपरिणता अपि, केचन-'तंससंठाणपरिणया वि'-व्यस्रसंस्थानपरिणती अपि भवन्ति, केचन-'चरंरासंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति; केचन-'आययसंठाणपरिणया आयतसंस्थानपरिणता अपि भवन्ति, इत्येवं पञ्च विकल्पाः, सर्वे वर्णादिभिस्तु २३ त्रयोविंशतिः, ___ अथ रूक्षस्पर्शस्य वर्णादिभिः सह त्रयोविंशति विकल्पानाह-'जे फासओ नहीं होते हैं, अतः स्पर्श की अपेक्षा से उनके छह भेद हैं-स्निग्ध स्पर्शवाले कोई पुद्गलं कर्कश स्पर्शबालें, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई गीत स्पर्शवाले और कोई उष्ण स्पर्शवाले होते हैं।
स्निग्ध स्पर्श वाले कोई पुद्गल परिमंडल संस्थान वाले, कोई घृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले
और कोई आयत संस्थानवाले होते हैं। अतः संस्थान की अपेक्षा उनके पांच भेद हैं । इस प्रकार स्निग्ध स्पर्श वाले पुद्गलों के वर्ण आदि से सब मिलकर २३ विकल्प होते हैं। હતાં નથી. આથી સ્પર્શની અપેક્ષાએ તેઓના છ ભેદ છે. સ્નિગ્ધ સ્પર્શવાળાં કે પુદ્ગલે કર્કશ સ્પર્શવાળા, કે ઈ મૃદુ સ્પર્શવાળાં, અને કઈ ગુરૂ સ્પર્શ વાળાં, કેઈ લઘુ સ્પર્શવાળાં, કેઈ શીત સ્પર્શવાળાં, અને કેઈ ઉણ સ્પર્શ qui आने छ. (डाय छे.)
સ્નિગ્ધ સ્પર્શવાળા કેઈ પુદ્ગલ પરિમંડલ સંસ્થાનવાળાં, કઈ વૃત્ત સંસ્થાનવાળાં, કેઈ ત્રિકેણ સ સ્થાનવાળાં, કેઈ ચતુષ્કોણ સંસ્થાનવાળાં અને કેઈ આયત સંસ્થાનવાળાં હોય છે. આથી સંસ્થાનની અપેક્ષાએ કરીને તેમના પાંચ ભેદ છે. એ રીતે સ્નિગ્ધ સ્પર્શવાળાં પુદ્ગલેના વર્ણાદિ બધા મળીને ૨૩ વિકલ બને છે.