________________
प्रज्ञापनासूत्रे
૪૦
स्पर्शस्य वर्णैः सह पञ्च विकल्पान् उक्त्वा गन्धेन सह विकल्पद्वयमाह - 'ओ सुगंध परिणया वि, दुब्भिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतः स्निग्धस्पर्शपरिणता स्तेपां मध्ये केचन - 'गंध' - गन्धतः 'सुभिगंधपरिणया वि'सुरभि गन्धपरिणता अपि भवन्ति, केचन - 'दुभिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति,
अथ तस्यैव रसैः सह पञ्च विकल्पानाद - 'रंसओ तित्तर सपरिणया वि, कड्डयरसपरिणया वि, कसायरसपरिणया वि, अंविलंरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्निग्ध स्पर्शपरिणता स्तेपां मध्ये केचन - 'रसभ' रसेतः 'तित्तरसपरिणया चि' तिक्तरसपरिणता अपि भवन्ति केचन - 'कडुयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणयां वि' कैपायरसवरिणता अपि भवन्ति केचने- 'अंबिलरसपरिणया वि' अम्लरसपरिणयाँ अपि भवन्ति केचन - 'महुररसं परिणयाँ वि' मधुररसपरिणता अपि भवन्ति, अर्थ स्वाविरोधि स्पर्शैः संह पड् विकल्पानाह - 'फासओ कक्खड फाणपरिणया वि, मउयफासपरिणया वि, लहुयफांस परिणया वि, सीयफासपरिणया वि, उसिणफॉसपरिणयां वि' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेपां मध्ये केचन - 'फांसओ' स्पर्शतः 'कक्खडफासपरिणया वि' कर्कश स्पर्शपरिणता अपि भवन्ति केचन - 'वर्णवाले और कोई श्वेत वर्णवाले होते हैं । अतः स्निग्ध पुद्गलं वर्णकी अपेक्षा से पांच प्रकार के हैं ।
स्निग्ध पुगलों में कोई सुगंध वाले और कोई दुर्गधवाले होते हैं, अतः गंध की अपक्षा उनके दो भेद हैं ।
स्निग्ध पुद्गल रस की अपेक्षा से कोई तिक्त रसवाले, कोई कंटुकरसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुररसवाले होते हैं । अंतः रंस की अपेक्षा उनके पांच भेद हैं ।
जो पुल स्निग्धस्पर्श वाले हैं, वे अपने विरोधी रूक्ष स्पर्शवाले વાળા અને કઇ શ્વેત રગના હાય છે. તેથી સ્નિગ્ધ પુદ્ગલ ર ́ગની અપેક્ષાએ પાચ પ્રકારના છે.
સ્નિગ્ધ પુદ્ગલામા કાઇ સુગંધવાળા અને કોઇ દુર્ગંધવાળા પણ હાય છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે.
સ્નિગ્ધ પુદ્ગલ રસની અપેક્ષાએ કાઈ તિક્ત રસવાળ, કાઇ કડવા રસ વાળાં, કાઇ તુરા રસવાળા, કાઇ ખાટા રસવાળા અને કેાઇ મધુર રસવાળાં હાય છે. તેથી રસની અપેક્ષાએ તેઓના પાંચ ભેદ્ય થાય છે.
જે પુદ્ગલા સ્નિગ્ધ સ્પર્શીવાળાં છે. તેએ પેાતાના વિરોધી રૂક્ષ પવાળાં