________________
१३८
प्रशापनासूत्र वि' तिक्तरसपरिणता अपि भवन्ति, केचन- 'कडयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' कपायरसपरिणता अपि भवन्ति, केचन-'अविलरसपरिणया वि' अम्लरसपरिणता अपि भवन्ति, केचन'महुररसपरिणया'-मधुररसपरिणता अपि भवन्ति, इत्येवं रसैः सह उष्णस्पर्शस्य' पञ्च विकल्पान् प्रतिपाद्य स्वविरोधि भिन्न स्पशैः सह पडू विकल्पानाह-'फासओ'. 'कक्खडफासपरिणया वि' 'मउयफासपरिसया वि' गुरुयफासपरिणया वि, लहुयफासपरिणया वि, 'णिद्धवष्णपरिणया वि' लुक्खफासपरिणया वि' ये स्कन्धा' दयः स्पर्शतः उष्णस्पर्शपरिणता स्तेपांमध्ये, केचन-'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि'-कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-'लहुयफासपरिणया वि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्ध फासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन -'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवमुष्णस्पर्शस्य स्वाविरोधिस्परौंः सह षट्ट विकल्पान् प्रतिपाद्य संस्थानः सह पञ्च विकल्पानाह-' 'संठाणओ परिमंडलसंठाणपरिणया वि, वसंठाणपरिणया वि, तंससंठाणपरि." गया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि'-ये स्कन्धादयः रस वाले होते हैं । अतः रस की अपेक्षा से उष्ण स्पर्शवाले पुद्गल पांच प्रकार के होते हैं।
* उष्ण स्पर्शवाले पुगलों में उसका विरोधी शीत स्पर्श नहीं पाया जाता, अतएव शेष छह विकल्पों को दिखलाते हैं-उष्ण स्पर्शवाले पुद्गलों में से कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रुक्ष स्पर्शवाले होते हैं । इस प्रकार उष्ण स्पर्शवाले पुद्गल स्पर्श की अपेक्षा से छह प्रकार के हैं। કોઈ તુરા રસવાળાં, કઈ ખાટા રસવાળાં, અને કઈ મધુર રસવાળાં હોય છે, આ તેથી રસની અપેક્ષાએ ઉsણ સ્પર્શવાળા પુદ્ગલ પાંચ પ્રકારના હોય છે. * *
ઉણ સ્પર્શવાળાં જુદ્દગલમાં તેમને વિરોધી શીત સ્પર્શ હોતું નથી, તેથી બાકીના છ વિકલ્પ દેખાડે છે.
ઉષ્ણ સ્પર્શવાળાં પુદ્ગલેમાંથી કઈ કર્કશ, સ્પર્શવાળાં, કેઈ મૃદુ સ્પર્શ વાળાં, કે ગુરૂ સ્પર્શવાળાં, કોઈ લઘુ સ્પર્શવાળાં, કઈ સ્નિગ્ધ સ્પર્શવાળાં, ; અને કેઈ રૂક્ષ સ્પર્શવાળાં હોય છે. આ રીતે ઉષ્ણ સ્પર્શવાળા સ્પર્શની અપેક્ષાએ ૬ પ્રકારના બને છે.