________________
T
१३७
प्रमेयनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना
,
उसिणफासपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुकिल्वण्णपरिणया वि, 'जे' ये स्कन्धादयः 'फासओ' स्पर्शतः 'उसिणफासपरिणया' उष्णस्पर्शपरिणता भवन्ति 'ते वण्णओ' ते वर्णतः - तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति केचन - 'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन - 'हालिद्दवण्णपरिणया वि' - हारिद्रवर्णपरिणता अपि सवन्ति केचन - 'लुकिल्लवष्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति इत्येवमुष्णस्पर्शस्य वर्णैः सह पञ्चविवल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह - 'गंधओ 'सुभिगंधपरिणया वि' दुभिगंधपरिणया वि, ये स्कन्धादयः स्पर्शतः उष्णस्पर्शपरिणता' स्तेपां मध्ये केचन - 'गंधओ' - गन्धतः, 'सुभिगंधपरिणया वि' - सुरभिगन्धपरिणता अपि भवन्ति केचन - 'दुब्भिगंधपरिणया वि' - दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं तस्योष्णस्पर्शस्य गन्धेन सह विकल्पद्वयं प्रतिपाद्य रसैः सह पञ्च विकल्पान् प्रतिपादयति- 'रसओ वित्तरसपरिणया वि, कड्डयरसपरिणया वि, कसायरस परिणया वि, अंविलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्पर्शतः उष्णस्पर्शपरिणता स्तेषां मध्ये केचन - 'रसओ' रसतः 'तित्तरसपरिणया उनका निरूपण करते हैं
जो पुल उष्ण स्पर्शवाले हैं, उनमें कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लाल वर्णवाले, कोई पीले वर्णवाले और कोई श्वेत वर्णवाले होते हैं । अतः उष्ण स्पर्शवाले पुद्गल वर्णं की अपेक्षा. पाँच प्रकार के हैं ।
उष्ण स्पर्शवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गंधवाले होते हैं। अतः गंध की अपेक्षा उनके दो भेद हो जाते हैं ।
उष्ण स्पर्शवाले पुद्गलों में कोई पुद्गल तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुरનિરૂપણ કરે છે.
જે પુદ્ગલ ઉષ્ણુ સ્પર્શીવાળાં છે, તેમાં કાઇ કાળા રગવાળા, કાઇ લીલા રંગવાળાં, કોઇ લાલ રંગવાળાં, કાઇ પીળાં રંગવાળાં અને કાઇ સફેદ રગવાળાં હાય છે. તેથી ઉષ્ણ સ્પર્શવાળાં પુદ્ગલ રગની અપેક્ષાએ પાંચ પ્રકારના છે. ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલામાં કાઇ સુગન્ધવાળા અને કાઇ દુધવાળાં હાય છે. તેથી ગધની અપેક્ષાએ તેના બે ભેદ પડી જાય છે.
ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલમાં કાઇ તિક્ત રસવાળા, કાઇ કડવા રસવાળાં,
प्र० १८
را