________________
प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रशापना -'सुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं शीतस्पर्शस्य वर्णैः सह पञ्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंधओ सुभिगंधपरिणया वि, दुन्भिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन-'सुभिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, -केचन-'दुभिगंधपरिणतया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह सह पञ्च विकल्पानाह-'रसओ तित्तरसपरिणया वि, कडयरसपरिणया वि, कसायरसपरिणया वि, अंविलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेपी मध्ये केचन-'रसओ'-रसतः 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि:कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति, केचन-'अंविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिपाता अपि भवन्ति, __ अथ स्वाविरोधि स्पशैः सह षट् विकल्पानाह-'फासओ-कक्खडफासपरिणया वि मउयफासपरिणया वि, गुरुयफासपरिणया बि, लहुयफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयस्पर्शतः शीतस्पर्शपरिगता स्तेपी मध्ये केचन-'फासओ'-स्पर्शतः 'कव खडफासपरिणया वि'- केशस्पर्श परिपाता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता घाले, कोई पीले वर्ण वाले और कोई श्वेत वर्णवाले होते हैं । अतः बे पांच प्रकार के हैं। __ शीत स्पर्शवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गधवाले होते हैं, अतएव गंधकी अपेक्षा वे दो प्रकार के हैं। ___ शीत स्पर्शवाले पुद्गलों में कोई तिक्तरसवाले, कोई कटुकरसवाले, कोई कषायरसवाले, कोई आम्ल रसवाले और कोई मधुर रसवाले होते हैं। अतः रस की अपेक्षा शीत स्पर्शवाले पुद्गल पांच प्रकार के हैं।
शीत स्पर्शवाले पुद्गलों में उसका विरोधी उष्ण स्पर्श नहीं होता,
શીત સ્પર્શવાળાં પુદ્ગલોમાં કેઈ સુગન્ધવાળાં અને કઈ દુર્ગન્ધવાળાં હિોય છે, તેથી ગન્ધની અપેક્ષાએ તેઓ બે પ્રકારના બને છે.
શીત સ્પર્શવાળાં પુગમાં કઈ તીખા રસવાળાં, કઈ કડવા રસવાળાં કઈ તુરા રસવાળાં, કઈ ખાટા રસવાળાં, અને કઈ મઘુર રસવાળા હોય છે. તેથી રસની અપેક્ષાએ શીત સ્પર્શવાળાં પુગલ પાંચ પ્રકારના છે.
શીત સ્પર્શવાળાં પુદ્ગલમાં તેમને વિરોધી ઉણુ સ્પર્શ નથી રહેતું