________________
प्रमेयवोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना
१३३ वि'-कबुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' - कपायरसपरिणता अपि भवन्ति, केचन-'अंविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, इत्येवं लघुकस्पर्शस्य रसैः सह पञ्च विकल्पान् प्रतिपाद्य तस्यैव स्वविरोधि गुरुकस्पर्श वर्जयित्वाऽवशिष्ट पट् रपझैः सह पड् विकल्पान् प्रतिपादयति 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्ध फासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेपांमध्ये केचन-'फासओ'-स्पर्शतः 'कक्खडफासपरिणया वि'-कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उप्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्ध फासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षत्पशैपरिणता अपि भवन्ति, इत्येवं तस्य लघुस्पर्शस्य स्वाविराधिस्पर्शेः सह पड् विकल्पान् प्रतिपाद्य तस्यैव संस्थानः सह पञ्च विकल्पान् आह-'संठाणओ परिमंडलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि२३' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेपांमध्ये केचनकोई कटुक रसवाले कोई कषाय रसवाले, कोई आम्ल रसवाले और कोई मधुर रसवाले होते हैं, अतः रसों की अपेक्षा उनके पांच भेद हैं। - लघु स्पर्शवाले पुद्गलों में उसका विरोधी गुरु स्पर्श नहीं होता, शेष छह स्पर्श ही होते हैं, उन्हें दिखलाते हैं, कोई लघु स्पर्शवाले पुद्गल कर्कश स्पर्शवाले भी होते हैं, कोई मृदु स्पर्शवाले भी होते हैं, कोई शीत स्पर्शवाले भी होते हैं, कोई उष्ण स्पर्शवाले भी होते हैं, कोई स्निग्ध स्पर्शवाले भी होते हैं और कोई रूक्ष स्पर्शवाले भी होते हैं। इस प्रकार उनके छह भेद हैं । કડવા રસવાળા, કેઈ તુરા રસવાળા, કેઈ ખાટા રસવાળાં, અને કોઈ મધુર રસવાળા હોય છે, તેથી રસોની અપેક્ષાએ તેમના પાચ ભેદ છે
લઘુ સ્પર્શવાળાં પુદ્ગમાં તેમનો વિરોધી ગુરૂસ્પર્શ નથી હેત, બાકીના ૬ સ્પર્શજ હોય છે, તે બતાવે છે–કઈ લધુ સ્પશવાળા પુગલ કર્કશ સ્પર્શ વાળા હોય છે, કઈ મૃદુ સ્મશવાળા પણ હોય છે, કઈ શીત સ્પર્શવાળાં પણ હોય છે, કેઈ ઉષ્ણ સ્પર્શવાળા પણ હોય છે, કેઈ સ્નિગ્ધ સ્પર્શવાળાં પણ હોય છે, અને કઈ રૂક્ષ સ્પર્શવાળાં પણ હોય છે. આ રીતે તેઓના છ ભેદ છે,