________________
प्रज्ञापनासूत्रे
'संठाणओ'–संस्थानतः ‘परिमंडलसंठाणपरिणया वि' - परिमण्डलसंस्थानपरिणता अपि भवन्ति केचन - 'वसंठाणपरिणया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति, केचन - 'तंस संठाणपरिणया वि' त्र्यस्रसस्थानपरिणता अपि भवन्ति केचन - 'चउरंसस' ठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति केचन - 'आययसंठाणपरिणया वि' - आयतस स्थानपरिणता अपि भवन्ति, इत्येवं लघुकस्पर्शस्य संस्थानैः सह पश्च विकल्पाः, वर्णादिभिः सर्वैस्तु त्रयोविंशतिर्विकल्पा भवन्ति, च प्रदर्शिता एव
अथ - शीतस्पर्शस्य वर्णादिभिः सह त्रयोविंशति विकल्पान् प्रतिपादयितुमाह'जे फासओ सीयफासपरिणया, ते वण्णओ कालवण्णपरिणया वि, णीलवण्ण परिणया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुक्किल्लवण्णपरिणया वि' ये स्कन्धादयः 'फासओ' - स्पर्शत: 'सीयफासपरिणया' - शीतस्पर्शपरिणताः 'ते वण्णओ' - ते वर्णतः - तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिया वि' - कृष्णवर्णपरिणता अपि भवन्ति, केचन - 'णीलवण्णपरिणया वि'- नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति केचन - ' हालिद्दवण्णपरिणया वि' - हारिद्रवर्णपरिणता अपि भवन्ति, केचन
ટ
लघु स्पर्शवाले पुद्गल संस्थान की अपेक्षा कोई परिमंडल संस्थानवाले कोई वृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतु urti संस्थानवाले और कोई आयत संस्थानवाले होते हैं, अतः संस्थान की अपेक्षा उनके पांच भेद हैं । इस प्रकार वर्ण आदि के साथ मिलकर लघु स्पर्शवाले पुगलों के २३ भेद होते हैं ।
'शीत स्पर्शवाले पुगलों के भी वर्ण आदि के साथ २३ भेद होते हैं, उन्हें बतलाते हैं- जो पुद्गल शीत स्पर्श वाले हैं, वर्ण की अपेक्षा उनमें से कोई काले वर्णवाले, कोई नीले वर्ण वाले, कोई लाल वर्ण
લઘુ સ્પર્શીવાળાં પુદ્ગલા સ સ્થાનની અપેક્ષાએ કોઇ પરિમ`ડલ સસ્થાન વાળા, કાઇ ન્રુત્ત સંસ્થાનવાળાં, કાઇ ત્રિકાણુ સ્થાનવાળા, કેઇ ચતુષ્કોણુ સ સ્થાનવાળા અને કેઇ આયત સંસ્થાનવાળા હાય છે. તેથી સ સ્થાનની અપેક્ષાએ તેના પાંચ ભેદ છે. આ રીતે વણુ વગેરેની સાથે જોડીને લઘુ સ્પર્શીવાળાં પુદ્ગલેાના ૨૩ ભેદ પડે છે.
શીત સ્પર્શીવાળા પુદ્ગલાના વણુ વગેરેની સાથે ૨૩ ભેદ અને છે, તે બતાવે છે-જે પુદ્ગલા શીત સ્પર્શીવાળા છે, તેએમાથી વની અપેક્ષાએ કેઇ કાળા ૨ગવાળાં, લીલા રગવાળા, કાઇ લાલ રગવાળા, કાઇ પીળા રંગવાળાં અને કેાઈ શ્વેત રગવાળા હેાય છે, તેથી તેએ પાચ પ્રકારના છે.